________________
ANSARKAR
दातेण भवग्गहणेणं सिज्झइ, ताधे सामी तस्स चित्तं जाणति तावसाण य संबोहणयं, एयस्सवि थिरता भविस्सतित्ति
दोवि कयाणि भविस्संति, एयस्सवि पच्चतो तेवि संबुज्झिस्संति'त्ति, सोऽवि सामि आपुच्छइ, अठ्ठावयं जामित्ति, तत्थ भगवया भणियं-बच्च अट्टापयं चेइयाण वंदतो, तए णं भगवं हतुट्टो वंदित्ता स गतो, तत्थ य अट्ठावए जणवायं सोऊणं तिण्णि तावसा पंचपंचसयपरिवारा पत्तेयं अट्ठावयं विलग्गामोत्ति तत्थ किलिस्संति, कोडिन्नो दिन्नो सेवाली, जो कोडिनो सो चउत्थं २ काऊण पच्छा मूलकंदाणि आहारेति सचित्ताणि, सो पढम मेहलं विलग्गो, दिण्णो छटुं छटेणं काऊणं परिसडियं पंडुपत्ताणि आहारेइ, सो बीयं मेहलं विलग्गो, सेवाली अट्ठमं २ काऊण जो सेवालो सयं मइल्लतो तं आहारेइ, सो तइयं मेहलं विलग्गो, एवं तेवि ताव किलिस्संति । भयवं च गोयमे | १ तेन भवग्रहणेन सिध्यति, तदा स्वामी तस्य चित्तं जानाति तापसानां च संबोधनं, एतस्यापि स्थिरता भविष्यतीति द्वे अपि कृते भविष्यतः, एतस्यापि प्रत्ययः तेऽपि संभोत्स्यन्ते इति, सोऽपि स्वामिनमापृच्छति-अष्टापदं यामीति, तत्र भगवता भणितं-व्रजाष्टापदं चैत्यानि वन्दस्ख, ततो भगवान् हृष्टतुष्टो वन्दित्वा स गतः, तत्र चाष्टापदे जनवादं श्रुत्वा त्रयस्तापसाः पञ्चपञ्चशतपरिवाराः प्रत्येकमष्टापदं विलगाम इति तत्र क्लिश्यन्ति-कौडिन्यो दत्तः शैवालः, यः कौडिन्यः स चतुर्थ चतुर्थेन कृत्वा पश्चान्मूलकन्दानाहारयति सचित्तान् , स प्रथमा मेखला, विलग्नः, दत्तः षष्ठं षष्ठेन कृत्वा परिशटितपाण्डुपत्राणि आहारयति, स द्वितीयां मेखलां विलग्नः, शैवालोऽष्टमाष्टमेन कृत्वा यः शेवालः स्वयं मलीनितस्तमाहारयति, स तृतीयां मेखला विलग्नः, एवं तेऽपि तावविश्यन्ति । भगवांश्च गौतम
MER
प्राण आहारयति, स द्वितीयां मेखला मिलकान्दानाहारयति सचित्तान्, सप्राथलगाम इति
उत्तराध्य.५५ Jain Education
tiona
For Privale & Personal use only
Sinelibrary.org