________________
**
EXCCCCX
तते णं समणे भगवं महावीरे बहिया जणवयविहारं विहरति । तेणं कालेणं तेणं समएणं रायगिह णाम णयरं, तत्थ सामी समोसढो, ताहे सामी पुणोऽवि णिग्गतो चंपं पहावितो, ताहे सालमहासाला सार्मि आपुच्छंतिअम्हे पिट्ठीचंपं वचामो जदि णाम ताण कोवि बुझेजा, सम्मत्तं वा लभेजा, सामीवि जाणति-जहा ताणि संयु-3 झिहिंति, ताहे सामिणा गोयमसामी से बिइजओ दिण्णो, गोयमसामी पिट्टीचंपं गतो, तत्थ समोसरणं, गागली पिढरो जसवती य णिग्गयाणि, भगवं धम्मं कहेइ, ताणि धम्मं सोऊण संविग्गाणि, ताधे गागली भणति-जं णवरं ३ अम्मापियरो आपुच्छामि, जेटपुत्तं च रजे ठवेमि, ताणि आपुच्छियाणि भणंति-जइ तुमं संसारभउविग्गो अम्हेवि, ताधे सो पुत्तं रजे ठावित्ता अम्मापितीहिं समं पवइतो, गोयमसामी ताणि घेत्तूण चंपं वच्चइ । तेसिं सालमहासालाणं | १ ततः श्रमणो भगवान महावीरो बहिर्जनपदविहारं विहरति । तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरं, तत्र स्वामी समवसृतः, तदा स्वामी पुनरपि निर्गतश्चम्पा प्रधावितः, तदा शालमहाशालौ स्वामिनमापृच्छताम्-आवां पृष्ठचम्पां बजावः यदि नाम कोऽपि तेषां बुध्येत, सम्यक्त्वं वा लभेत, स्वाम्यपि जानाति-यथा ते संभोत्स्यन्ते, तदा स्वामिना गौतमस्वामी तयोद्धितीयको दत्तः, गौतमस्वामी | पृष्ठचम्पां गतः, तत्र समवसरणं, गागली पिठरो यशोमती च निर्गताः, भगवान धर्म कथयति, ते धर्म श्रुत्वा संविनाः, तदा गागलिर्भणति-यन्नवरं मातापितरावापृच्छामि, ज्येष्ठं पुत्रं च राज्ये स्थापयामि, तावापृष्टौ भणतः-यदि त्वं संसारभयोद्विग्न आवामपि, तदा स पुत्र राज्ये स्थापयित्वा मातापितृभ्यां समं प्रबजितः, गौतमस्वामी तान् गृहीत्वा चम्पां ब्रजति । तयोः शालमहाशालयोः
ARAMORE
Jan E
For Private & Personal use only
HDinelibrary.org
P