________________
4-562
उत्तराध्य
बृहद्वृत्तिः ॥३१६॥
CSCR
MASSACROSCOROSCOR
मणयश्च-इन्द्रनीलादयो मुक्ताश्च-मौक्तिकानि मणिमुक्तं, तथा 'कास्वं' कांस्यभाजनादि दुष्यं वस्त्राणि, 'चः स्वगता- नमिप्रननेकभेदसंसूचकः, 'वाहनं' रथाश्वादि, पठन्ति च-'सवाहणं'ति सह वाहनैर्वर्तत इति सवाहनं हिरण्यादीति सम्बन्धः,
ज्याध्य.९ को' भाण्डागारं चर्मलताद्यनेकवस्तुरूपं 'वडावइत्ता णति वृद्धि प्रापय्य ततः समस्तवस्तुविषयेच्छापरिपूत्तौ गच्छक्षत्रिय !, अयमाशयः-यःसाकाङ्को नासौ धर्मानुष्ठानयोग्यो भवति, यथा मम्मणवणिक,साकाङ्क्षश्च भवान् , आकाङ्क्षणीयहिरण्यादिवस्त्वपरिपूर्तः, तथाविधद्रमकवदिति । शेषं प्राग्वदिति सूत्रार्थः ॥ ततः 'एयं' ४७ सूत्रं प्राग्वत्।
सुवण्ण रूप्पस्स य पव्वया भवे, सिया हु केलाससमा असंखया।
नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अर्णतया ॥४८॥ पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुन्नं नालमेगस्स, इइ विज्जा तवं चरे ॥ ४५ ॥ | व्याख्या-सुवर्णं च रूप्यं च सुवर्णरुप्यमिति समाहारस्तस्य, 'तुः' पूरणे, यद्वाऽऽर्षत्वाद्विभक्तिलोपः, तुशब्दः समुच्च-3 ये, ततः वर्णस्य रूप्यस्य च पर्वता इव पर्वताः-पर्वतप्रमाणाः राशयो 'भवन्ति' भवेयुः, पर्वतप्रमाणत्वेऽपि च लघुपर्वतप्रमाणा एव स्युरत आह-'सिया हुत्ति स्यात्-कदाचित् , हुरवधारणे भिन्नक्रमश्च, ततः 'कैलाससमा' एव कैलासपर्वत- ॥३१६॥ तुल्या एव, न त्वन्यलघुपर्वतप्रमाणाः, तेऽपि 'असङ्खयकाः' सङ्ख्याविरहिताः, न तु द्वित्रा एव, नरस्य लुब्धस्य, उपलक्षणत्वात् स्त्रियाः पण्डकस्य वा, न तैः कैलाशसमैरपि सुवर्णरूप्यपर्वतैः किञ्चिदपि अल्पमपि परितोषोत्पादनं प्रति
Jain Education International
For Privale & Personal use only
www.jainelibrary.org