________________
उत्तराध्य.
बृहद्वृत्तिः
॥२७८॥
Jain Education
राज्यतुल्याः, ततो यथा द्रमको राजा च काकण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवान्, एवमेतेऽपि दुर्गेधसोऽल्पतर मनुष्यायुःकामार्थे प्रभूतान् देवायुः कामान् हारयन्तीति सूत्रार्थः ॥ सम्प्रति व्यवहारोदाहरणमाहजहा यतिणि वणिया, मूलं घेतूण निग्गया । एगोत्थ लभते लाभं, एगो मूलेण आगओ ॥ १४ ॥ व्याख्या- 'यथा' इति प्राग्वत्, 'चः' प्रतिपादितदृष्टान्तापेक्षया समुच्चये, त्रयो 'वणिजः' प्रतीताः 'मूलं' राशि नीवीमितियावत् गृहीत्वा 'निर्गताः' स्वस्थानात्स्थानान्तरं प्रति प्रस्थिताः, प्राप्ताश्च समीहितं स्थानं, तत्र च गतानाम् 'एको' वणिक्कलाकुशलः 'अत्र' एतेषु मध्ये 'लभते' प्राप्नोति 'लाभ' विशिष्टद्रव्योपचयलक्षणम्, 'एकः' तेष्वेवान्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः समूलेणे'ति मूलधनेन यावत् गृहान्नीतं तावतैवोपलक्षितः | 'आगतः' स्वस्थानं प्राप्त इति सूत्रार्थः ॥ तथा —
एगो मूलपि हारिता, आगओ तत्थ वाणिओ । ववहारे उबमा एसा, एवं धम्मे विजाणह ॥ १५ ॥ व्याख्या- 'एकः' अन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्तचेताः 'मूलमपि' उक्तरूपं 'हारयित्वा' नाशयित्वा 'आगतः' प्राप्तः स्वस्थानमित्युपस्कारः, एवं सर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या, 'तत्र' तेषु मध्ये वणिक् | एव वाणिजः । अत्र च सम्प्रदायः -
terrate वाणिस्स तिन्नि पुत्ता, तेण तेसिं सहस्सं सहस्सं दिन्नं काहावणाणं, भणिया य-एएण वहरि - १ यथैकस्य वणिजस्त्रयः पुत्राः, तेन तेभ्यः सहस्रं सहस्रं दत्तं कार्षापणानां भणिताश्च - एतेन व्यवहृत्य
For Private & Personal Use Only
196%
औरश्री
याध्य. ७
॥२७८॥
Melibrary.org