________________
अध्ययनम्
-C+%
उत्तराध्य. स्निग्धश्चतुर्गुणस्निग्धेन चतुर्गुणस्निग्धः षड्गुणस्निग्धेनेत्यादि, एवमेकगुणरूक्षत्रिगुणरूक्षेण त्रिगुणरूक्षः पञ्चगुणरूक्षे-
णेत्यादि, तथा द्विगुणरूक्षश्चतुर्गुणरूक्षेण चतुर्गुणरूक्षः पड्गुणरूक्षेणेत्यादि, एवं द्विगुणाधिकसम्बन्धो भावनीयः, न 3 बृहद्वृत्तिः
त्वेकगुणस्निग्ध एकगुण स्निग्धेन द्विगुणस्निग्धेन वा सम्बध्यते द्विगुणस्निग्धो द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा यावद॥२६॥ नन्तगुणस्निग्धोऽप्यनन्तगुणस्निग्धेन समगुणेनैकगुणाधिकेन वा, एवमेकगुणरूक्ष एकगुणरूक्षेण द्विगुणरूक्षेण वा
द्विगुणरूक्षो द्विगुणरूक्षेण त्रिगुणरूक्षेण वा यावदनन्तगुणरूक्षोऽप्यनन्तगुणरूक्षेण समगुणेनैकगुणाधिकेन वेति, टू अन्ये त्वाः-एकगुणादि स्वस्थानापेक्षया द्विगुणेन रूपाधिकेन सम्बध्यत इति, अयमत्र विशेषः खलुशब्देन सूच्यते,
तथा चैककस्य खस्थानापेक्षया द्विगुणो द्विक एव स च रूपाधिकस्त्रिक एव इति त्रिगुणेनैवैकगुणस्य सम्बन्धः, तथा द्विगुणस्य पञ्चगुणेन त्रिगुणस्य सप्तगुणेन चतुर्गुणस्य नवगुणेन पञ्चगुणस्यैकादशगुणेनेत्यादि, उक्तं च-“समनिद्धयाइ बंधो न होइ समलुक्खयावि य न होइ । वेमाइनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥" तथा "दोण्ह जहण्णगुणाणं निद्धाणं तह य लुक्खदखाणं । एगाहिएवि य गुणे ण होति बंधस्स परिणामो ॥२॥णिद्धविउणाहिएणं बंधो
१ समस्निग्धतया बन्धो न भवति समरूक्षतयाऽपि च न भवति । विमात्रस्निग्धरूक्षत्वेन बन्धस्तु स्कन्धयोः ॥ १॥ २ द्वयोर्जघन्यगुणयोः स्निग्धयोस्तथैव रूक्षद्रव्ययोः । एकाधिकेऽपि च गुणे न भवति बन्धस्य परिणामः ॥ १॥ स्निग्धेन द्विगुणाधिकेन बन्धः स्निग्धस्य भवति द्रव्यस्य । रूक्षेण द्विगुणाधिकेन च रूक्षस्य समागमं प्राप्य ॥ २॥
AGARANASI
COCCASIOSCOM
॥२६॥
JainEducation
For Private & Personal use only
inelibrary.org