SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ *** ** परप्रवादिनः, ते किमित्याह-पेजदोसाणुगया' प्रेमद्वेषाभ्यामनगताः प्रेमद्वेषानुगताः, तथाहि-सर्वथा संपादिनि भगवद्वचसि निरन्वयोच्छेदैकान्तनित्यत्वादिकल्पनं वचननिषेधनसम्भावनादिवा न रागद्वेषाभ्यां विनेति भावनीयम्, अत एव च 'परज्झत्ति देशीपरत्वात्परवशारागद्वेषग्रहग्रस्तमानसतयानतेखतत्राः, यदित एवंविधास्ततः किमित्याह'एते' इति अर्हन्मतबाह्याः, अधर्महेतुत्वादधर्मः, 'इती'त्यमुनोल्लेखेन 'दगंछमाणो'त्ति जुगुप्समानः उन्मागोनुयायिनोऽमी इति तत्खरूपमवधारयन् , न तु निन्दन , निन्दायाः सर्वत्र निषेधात, तदेवंविधश्च किं कुर्यादित्याह|'कावेत्' अभिलषेत् 'गुणान्' सम्यगदर्शनचारित्रात्मकान भगवदागमाभिहितान, किं नियतकालमेवोतान्यथे18| स्याह-यावच्छरीरात्-औदारिकात्पश्चप्रकाराद्वा भेदः-पृथग्भावः शरीरभेदो, मरणं विमुक्तिर्वेतियावद् , अनेनेहैव दासमुत्थानं कामप्रहाणादि च तत्त्वतः, अन्यत्र तु संवृत्तिमदित्युक्तम, एवं च काढात्मकसम्यक्त्वातिचारपरिहाराभि धानतः समक्त्वशुद्धिर्वेति सूत्रार्थः॥१३॥ इति परिसमाप्तौ. ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववत् ॥ इति श्रीशान्त्याचार्यविरचितायामुत्तराध्ययनटीकायां शिष्यहितायां प्रमादाप्रमादनामकं चतुर्थेमध्ययन समाप्तमिति॥ * ** * * JainEducation Amational * For Privale & Personal use only Ilinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy