SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ मारिया, अगलदत्तं च तत्थ सत्थरे अपेच्छमाणो मग्गिउं पयत्तो, मग्गंतो य साहापच्छाइयसरीरेण अभिमुहमागच्छंतो अंसदेसे असिणा आहतो, गाढपहारीकतो पडितो, पचागयसन्नेण य भणितो अगलदत्तो-वच्छ ! गिण्ह इमं असिं, वच्च मसाणस्स पच्छिमभागं, गंतूण संतिजाघरस्स भित्तिपासे सइं करेजासि, तत्थ भूमिघरे मम भगिणी वसति, ताए असिं दाएजसु, सा ते भजा भविस्सति , सव्वदचस्स य सामी भविस्ससि, अहं पुण गाढ-5 *पहारो अइकंतजीवोत्ति । गओ य अगलदत्तो असिलहि गहाय, दिट्ठा य सा ततो भवणवासिणीविव पेच्छणिज्जा, भणइ य-कतो तुमंति', दाइतो अगलदत्तेण असिलट्ठी, विसन्नवयणहिययाए सोयं निगृहंतीए ससंभमं अतिनीतो संतिजाघरं, दिन्नं आसणं, उवविठ्ठो अगलदत्तो ससंकितो, से चरियं उवलक्खेइ य, सा अतिआयरेण सयणिजं रएइ, | १ मारिताः, अगडदत्तं च तत्र संस्तारेऽप्रेक्षमाणो मार्गयितुं प्रवृत्तः, मार्गयंश्च शाखाच्छन्नशरीरेणाभिमुखमागच्छन् अंसदेशेऽसिनाऽऽहतो, गाढप्रहारीकृतः पतितः, प्रत्यागतसंज्ञेन च भणितोऽगडदत्तः–वत्स गृहाणेममसिं, व्रज श्मशानस्य पश्चिमभागं, गत्वा शान्त्यार्यागृहस्य भित्तिपार्श्वे शब्दं कुर्याः, तत्र भूमिगृहे मम भगिनी वसति, तस्यै असिं दर्शयेः, सा तव भार्या भविष्यति, सर्वद्रव्यस्य च स्वामी भविप्यसि, अहं पुनर्गाढप्रहारोऽतिक्रान्तजीव इति । गतश्चागडदत्तोऽसियष्टिं गृहीत्वा, दृष्टा च सा तत्र भवनवासिनीव प्रेक्षणीया, भणति चकुतस्त्वमिति ?, दर्शितोऽगडदत्तेनासियष्टिः, विषण्णवदनहृदयया शोकं निगूहुन्त्या ससंभ्रममतिनीतः शान्त्यार्यागृहं, दत्तमासनम् , उपविष्टोऽगडदत्तः सशङ्कितः, तस्याश्चरितमुपलक्षयति च, सा अत्यादरेण शयनीयं रचयति, Jain Education For Privale & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy