________________
हादेह किं मे अन्वेण दाणेणंति ? । अस्सि चेव देसकाले पुरजणवएण राया विण्णविओ-देवाणुप्पियाणं पुरे असुयपुत्वं उत्तराध्य.
असंस्कृतासंधिछेज संपयं च दवहरणं परिमोसो य केणवि कयं, तं अरहंतु णं देवाणुप्पिया ! नगरस्स सारक्खणं काउं, ततो बृहद्वृत्तिः
आणत्तो राइना णगरारक्खो-सत्तरत्तस्स अभितरे जहा घेप्पति तहा कुणसुत्ति, तं च सोऊण एस थक्को मम ॥२१४॥
गमणस्सत्ति परिगणंतेण विनवितो राया, जहा-अहं सत्तरत्तस्स अभंतरे चोरे सामि ! तुब्भपायमूलं उवणेस्सामि, तं च वयणं रायणा पडिसुयं, अणुमन्नियं च एवं कुणसुत्ति । तओ सो हतुटमाणसो निग्गतो रायकुलातो, चिंतियं च णेणं-जहा दुपुरिसतकरा पाणागाराइट्ठाणेसु णाणाविहलिंगवेसपडिच्छन्ना भमंति, अतो अहमेयाणि ठाणाणि अप्पणा चारपुरिसेहि य मग्गावेमि, मग्गावेऊण निग्गतो नयरातो, निद्धाइऊण इक्कतो एक्कस्स सीयलच्छायस्स
१ ददासि किं मम अन्येन दानेनेति ? । अस्मिन्नेव देशकाले पुरजनपदेन राजा विज्ञप्तः–देवानुप्रियाणां पुरेऽश्रुतपूर्वः संधिच्छेदः साम्प्रतं, च द्रव्यहरणं परिमोषश्च केनापि कृतः, तदर्हन्ति देवानुप्रियाः ! नगरस्य संरक्षणं कर्तुं, तत आज्ञप्तो राज्ञा नगरारक्षः-सप्तरात्रस्याभ्यन्तरे यथा गृह्यते तथा विति, तच्च श्रुत्वा एषोऽवसरो मम गमनस्येति परिगणयता विज्ञप्तो राजा, यथा-अहं सप्तरात्रस्याभ्यन्तरे चौरान स्वा-3 मिन् ! तक पादमूलमुपनेष्यामि, तच्च वचनं राज्ञा प्रतिश्रुतम् , अनुमतं चैवं कुर्विति । ततः स हृष्टतुष्टमानसो निर्गतो राजकुलात् , चिन्तितं
॥२१४॥ चानेन-यथा दुष्टपुरुषतस्कराः पानागारादिस्थानेषु नानाविधलिङ्गवेषप्रतिच्छन्ना भ्राम्यन्ति, अतोऽहमेतानि स्थानान्यात्मना चारपुरुषैश्च: Iमार्गयामि, भार्गमित्या निर्गतो नगरात् , निर्गत्य एकस्यां (दिशि) एकस्य शीतल छायस्य
RECCAMACCORDSLROCKAMALS
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only