SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१८॥ शिकनियुक्तेः सति सूत्रे सम्भवति, तच्च सूत्रानुगम एवेति तत्रैव वक्ष्यते । नन्वेवमस्थान मिदमस्येति कस्मादिहोद्देशः १, अध्ययन उच्यते, नियुक्त्यनुगममात्रसामान्यात् , तदुक्तम्-" संपइ सुत्तप्फासियनिजुत्ती जं सुयस वक्खाणं । तीसेऽवसरो सा पुण पत्तावि ण भण्णए इहई ॥१॥ किं जेणासइ सुत्ते कस्स तई तं जया कमप्पत्तो । सुत्ताणुगमो वोच्छं होही तीसे तया भावो ॥ २ ॥ अत्थाणमियं तीसे जइ तो सा कीस भण्णई इहयं ? । सा भण्णइ निज्जुत्तीमे-18 त्तसामण्णओ नवरं ॥३॥" साम्प्रतं सूत्रानुगमः, तत्रालीकोपघातजनकत्वादिदोषरहितं निर्दोषसारत्वा(वत्त्वा)दिगुणान्वितं सूत्रमुच्चारणीयं, तच्चेदम् संजोगा विप्पमुक्कस्स अणगारस्स भिक्खुणो । विणयं पाउकरिस्सामि आणुपुर्वि सुणेह मे ॥१॥ __ अस्य च संहितादिक्रमेण व्याख्या-तत्र चास्खलितपदोच्चारणं संहिता, सा चानुगतैव, सूत्रानुगमस्य तद्रूपत्वात् , तथा चाह-"होइ कयत्थो वो सपयच्छेयं सुयं सुयाणुगमो"त्ति । पदं तु नामिकनपातिकादि खधि १ सम्प्रति सूत्रस्पर्शकनियुक्तिर्यत् श्रुतस्य व्याख्यानम् । तस्या अवसरः सा पुनः प्राप्ताऽपि न भण्यते इह । १ । किं ? येनासति सूत्रे||॥१८॥ कस्य सका तस्मात् यदा क्रमप्राप्तः । सूत्रानुगमो वक्ष्यते तदा भविष्यति तस्या भावः ॥२॥ अस्थानमिदं तस्या यदि तदा सा किं भण्यतेऽत्र । सा भण्यते नियुक्तिमात्रसामान्यतो नवरम् ।। ३ ॥ २ भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । Mininelibrary.org in E lla For Private & Personal Use Only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy