SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ - - - - तो छह एवं वायं, मा ते दोसेण सेहामि, एयं ते ण सुंदरं, भगवया एत्थ चेव समोसरिएण वागरियं, एवं सो पण्णवितो अभुवगतो, उवढिओ भणति-मिच्छामि दुक्कडं ॥ यथा पडुलूकात् त्रैराशिकानामुत्पत्तिस्तथाऽऽहपुरिमंतरंजि भुयगुह बलसिरि सिरिगुत्त रोहगुत्ते य । परिवाय पुट्टसाले घोसण पडिसेहणा वाए ॥१७२॥ __व्याख्या-स्पष्टा ॥ १७२ ॥ सम्प्रदायस्त्वयम्| पंचसया चोयाला सिद्धिं गतस्स वीरस्स तो तेरासियदिट्टी उप्पण्णा, अंतरंजिया णाम णयरी, तत्थ भूयगुहंणाम चेइयं, तत्थ सिरिगुत्ता नाम आयरिया ठिया, तत्थ बलसिरीणाम राया, तेसिं पुण सिरिगुत्ताणं थेराणं सड्डी (सेहो) ४||य रोहगुत्तो नाम, सो पुण अन्नगामे ठियल्लतो, पच्छा तत्तो एति । तत्थ य एगो परिवायगो पोर्ट लोहपट्टेण बंधे ऊण जंबुसाहं च गहाय हिंडति, पुच्छिओ भणति-णाणेणं पोट्टं फुट्टति, तो लोहपट्टेण बद्धं, जंबूसाला य जहा | १ ततस्त्यजैनं वादं, मा तव दोषेण शिक्षयामि, एतत्तव न सुन्दरं, भगवताऽत्रैव समवसृतेन व्याकृतम् , एवं स प्रज्ञापितोऽभ्युपगतवान् , Kउपस्थितो भणति-मिथ्या मे दुष्कृतम्। २ पञ्चसु शतेषु चतुश्चत्वारिंशदधिकेषु सिद्धिं गताबीरात् तदा त्रैराशिकदृष्टिरुत्पन्ना, अन्तरजिका नाम नगरी, तत्र भूतगुहं नाम चैत्यं, तत्र श्रीगुप्ता नाम आचार्याः स्थिताः, तत्र बलश्री म राजा, तेषां पुनः श्रीगुप्तानां स्थविराणां शैक्षश्च रोहगुप्तो नाम, स पुनरन्यग्रामे स्थितः, पश्चात् तत आयाति । तत्र चैकः परिबाद उदरं लोहपट्टेन बद्धवा जम्बूशाखां च गृहीत्वा हिण्डते, पृष्टो भणति-ज्ञानेनोदरं स्फुटति, ततो लोहपट्टेन बद्धं, जम्बूशाला च यथाऽत्र - - Jain Education a l For Privale & Personal use only melainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy