________________
ROSC
हारवोच्छित्ती॥२॥" एवं प्रज्ञाप्यमानोऽपि यतो नेच्छति ततोऽसौ निहवोत्ति णाऊण उग्घाडितो, सो समुच्छे
यणवायं वागरंतो हिंडेति जहा-सुण्णो लोगो भविस्सति, असब्भावभावणाहिं भावितो रायगिहं गतो, तत्थ ।। ६ खंडरक्खा आरक्खिया समणोवासया, ते य सुंकवाला, ते य आगमिल्लिया, तेहिं मारिउमारद्धा, ताहे ते भीया
भणंति-अम्हहिं सुयं जहा तुम्मे सड्डा तहावि एत्तिए असंजए संजए मारेह, ते भणंति-जे ते पञ्चइगा ते वोच्छिण्णा अन्ने चोरा वा चारिया वा जाव सयमेव विणस्सिहिह, को तुन्भे विणासेति ?, तुम्भं चेव सिद्धंतो, जइ परं सामिस्स सिद्धंतेण ते चेव तुम्भे, तेहिं चेव अम्हहिं विणासेजह, जतो तं चेव वत्थु कालादिसामग्गिं पप्प पढमसमयिकत्तेण वोच्छिजइ दुसमयकत्तेण उप्पजति, एवमाइ, तिसमयणेरइया वोच्छिजंति चउसमया उप्पजंति, एवं पंचसमयग-|
१ निह्नव इति ज्ञात्वोद्घाटितः, स सामुच्छेदनवादं व्याकुर्वन् हिण्डते, यथा-शून्यो लोको भविष्यति, असद्भावभावनाभिर्भावयन् राजगृहं गतः, तत्र खण्डरक्षा आरक्षकाः श्रमणोपासकाः, ते च शुल्कपालाः, ते च ज्ञातवन्तः, तैर्मारयितुमारब्धाः, तदा ते भीता भणन्तिअस्माभिः श्रुतं यथा यूयं श्राद्धास्तथापीयतः असंयतान (इव) संयतान् मारयत, ते भणन्ति-ये ते प्रव्रजितास्ते व्युच्छिन्ना अन्ये चौरा वा चारिका वा, यावत् स्वयमेव विनझ्यथ, को युष्मान् विनाशयति ?, युष्माकमेव सिद्धान्तः, यदि परं स्वामिनः सिद्धान्तेन त एव यूयं तैश्चैवास्माभिर्विनाश्यन्ते, यतस्तदेव वस्तु कालादिसामग्री प्राप्य प्रथमसामयिकत्वेन व्युच्छिद्यते द्वितीयसामयित्वेनोत्पद्यते, एवमादि, त्रिसमयनै. रयिका व्युच्छिद्यन्ते चतुःसामयिका उत्पद्यन्ते, एवं पञ्चसमयगता
ARROROSCORN
Jain Educat
i onal
For Privale & Personal use only
libraryong