________________
उत्तराध्य.
बृहद्वृत्तिः ॥१५७॥
भवति, तते णं से जमाली सामिस्स एवं आइक्खमाणस्स एयम8 णो सद्दहति, असद्दहंते सामिस्स अंतियातो चतुरङ्गीया अवक्कमति, अवक्कमेत्ता बहूहिं असम्भावुघ्भावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणे ।
ध्ययनम् उप्पाएमाणे बहूई वासाई सामण्णपरियायं पाउणति, बहूहि छटमादीहिं भावेति, भावित्ता अद्धमासियाए संलेहणाए अप्पाणं झोसेइ, झोसित्ता तीसं भत्ताई अणसणयाए छेदेति, छेदित्ता तस्स ठाणस्स अणालोइयपडिकंतो ४ कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमट्टितिकेसु देवेसु देवकिब्बिसेसु देवेसु देवत्ताए उववण्णे । एवं जहा पण्णत्तीए, जाव अंतं काहिति । एयाए दिट्ठीए बहुए जीवे रया तेण बहुरयत्ति भण्णति, अहवा बहुसु समयेसु कजसिद्धिं पडुच रया-सत्ता बहुरया इति । यथा जीवप्रदेशास्तिष्यगुप्सात् तथाऽऽह
१ भवति, ततः स जमालिः स्वामिन एवमाख्यायत एनमर्थ न श्रद्धत्ते, अश्रद्दधत् स्वामिनोऽन्तिकात् अपक्राम्यति, अपक्रम्य बहुभिरसद्भावोद्भावनाभिर्मिथ्यात्वाभिनिवेशैश्चात्मानं च परं च तदुभयं च व्युबाहयन् व्युत्पादयन् बहूनि वर्षाणि श्रामण्यपर्यायं पालयति, बहुभिः षष्ठाष्टमादिभिर्भावयति, भावयित्वा अर्धमासिक्या संलेखनया आत्मानं क्षपयति, क्षपयित्वा त्रिंशतं भक्तानि अनशनितया
॥१५७॥ छेदयति, छित्त्वा तस्य स्थानस्य अनालोचिताप्रतिक्रान्तः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवेषु देवकिबिकेषु देवेषु देवतयोत्पन्नः । एवं यथा प्रज्ञप्तौ यावदन्तं करिष्यति । एतस्यां दृष्टौ बहवो जीवा रतास्तेन बहुरत इति भण्यते, अथवा ४|बहुषु समयेषु कार्यसिद्धिं प्रतीय रताः-सक्ता बहुरता इति ।
Weibo
Jain Educati
For Privale & Personal Use Only
o na