SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ दिहोदाहरणानां नियुक्तिकालादर्वाक्कालभावितेत्यन्योक्तत्वमाशङ्कनीयं, स हि भगवांश्चतुर्दशपूर्ववित् श्रुतकेवली कालत्रयविषयं वस्तु पश्यत्येवेति कथमन्यकृतत्वाशङ्केति ॥ सम्प्रत्यध्ययनार्थोपसंहारमाह एए परीसहा सवे, कासवेण पवेइया। जे भिक्खू ण विहण्णिजा, पुट्ठो केणइ कण्हुइ ॥ ४६॥(सूत्रम्) PI व्याख्या-'एते' अनन्तरमुपदर्शितखरूपाः, 'परीषहाः' क्षुदादयः 'सर्वे' द्वाविंशतिसंख्या अपि न तु कियन्त | है एव 'काश्यपेन' श्रीमन्महावीरेण 'प्रवेदिताः' प्ररूपिताः, 'जे'त्ति यानुक्तन्यायेन ज्ञात्वेति शेषः, 'भिक्षुः' यतिन । चैव 'विहन्येत' पराजीयेत, कोऽर्थः ?-संयमात्पात्येत, 'स्पृष्टो' बाधितः केनापि प्रक्रमाद्वाविंशतेरेकतरेण दुर्जयेनापि परीपहेण 'कण्हुइ'त्ति कुत्रचित् देशे काले वा इति सूत्रार्थः ॥ ४६॥ इतिः परिसमाप्तौ, ब्रवीमीति सुधर्मखामी जम्बूखामिनमाह । नयाः पूर्ववत् । इति श्रीशान्तिसूरिविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां द्वितीयमध्ययनं समाप्तमिति ॥ द्वितीयमध्ययनं समाप्तम् ॥ Jain Education allona For Privale & Personal use only hinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy