________________
व्याख्या-कटके च 'ते' तव कुण्डले च ते अजिताक्षि ! तिलकश्च 'ते' त्वया कृतः, प्रवचनस्य उड्डाहकारिके ! दुष्टशिक्षिते कुतोऽस्थागतेति मागधिकार्थः ॥ १३९ ॥ दर्शनपरीक्षार्थ च साध्वीविकरणं । सैवमुक्ता सतीदमाहहै राईसरिसवमित्ताणि, परछिद्दाणि पाससि । अप्पणो बिल्लमित्ताणि, पासंतोऽवि न पाससि ॥ १४ ॥ PI व्याख्या--राजिकासर्षपमात्राणि परच्छिद्राणि पश्यस्यात्मनो बिल्बमात्राणि पश्यन्नपि न पश्यसीति श्लोका
थैः॥ १४०॥ तथा
समणोऽसि संजओ असि, बंभयारी समलेढुकंचणे। वेहारियवाअओय ते, जिट्टज! किं ते पडिग्गहे ? १४१४ 18| व्याख्या-श्रमणोऽसि संयतोऽसि बहिर्वृत्त्या ब्रह्मचारी समलोष्ठकाञ्चनो विहारिकवातकश्च ते-यथाऽहं वैहारिक
इत्यादिरूपो ज्येष्ठार्य ! किं 'ते' तव पतद्ग्रहक इति श्लोकार्थः ॥ १४१॥ एवं ताए उड्डाहितो समाणो पुणोऽवि | गच्छति, णवरं पेच्छति खंधावारमितं, तस्स किर णीवट्टमाणो दंडियस्सेव सवडहुत्तो गतो, तेण हत्थिखंधा ओरुहित्ता वंदितो भणिओ य-भयवं ! अहो परमं मंगलं निमित्तं च ज साहू अज्ज मए दिट्ठो, भयवं ! ममाणुग्गहत्थं
१ एवं तया निर्भत्सितः सन् पुनरपि गच्छति, नवरं पश्यति स्कन्धावारमायान्तं, तस्मात् किल निवर्तमानो दण्डिकस्यैव सपक्षं गतः, | तेन हस्तिस्कन्धादवतीर्य वन्दितः भणितश्च-भगवन् ! अहो परमं मङ्गलं निमित्तं च यत्साधुरद्य मया दृष्टः, भगवन् ! ममानुग्रहार्थ
OROSAROOROSAROKAROSSOSIASite
उत्तराध्य.२४
For Privale & Personal use only
Wijainelibrary.org