________________
%
%
%%
BOARDASCESSACROREGAORA
अहं परिचत्तो-तुम णं पाणियं पियाहित्ति, जदि मे तं पाणियं पियं होन्तं तो संसारं भमंतो, पडिगतो।एवं अहियासेयचं । इत्यवसितः पिपासापरीषहः, क्षुत्पिपासासहनकर्शितशरीरस्य च नितरां शीतकाले शीतसम्भव इति तत्परीषहमाहचरंतं विरयं लूह, सीयं फुसइ एगया। नाइवेलं विहन्निज्जा, पावदिट्टी विहन्नइ ॥६॥ (सूत्रम्)
व्याख्या-'चरन्तम्' इति ग्रामानुग्राम मुक्तिपथे वा ब्रजन्तं, धर्ममासेवमानं वा, 'विरतम्' अग्निसमारम्भादेनिवृत्तं विगतरतं वा 'लूह'ति स्त्रानस्निग्धभोजनादिपरिहारेण रूक्षं, किमित्याह-शृणाति इति शीतं, 'स्पृशति' अभिद्रवति, चरदादिविशेषणविशिष्टो हि सुतरां शीतेन वाध्यते, 'एकदेति शीतकालादौ प्रतिमाप्रतिपत्त्यादौ वा,
ततः किम् ?-'न' नैव वेला-सीमा मर्यादा सेतुरित्यनन्तरं, ततश्चातीति शेषसमयेभ्यः स्थविरकल्पिकापेक्षया जिन8| कल्पिकापेक्षया च स्थविरकल्पाचातिशायिनी वेला शक्त्यपेक्षतया च सर्वथानपेक्षतया च शीतसहनलक्षणा मर्यादा
तां विहन्यात् , कोऽर्थः-अपध्यानस्थानान्तरसप्पणादिभिरतिक्रामेत् , किमेवमुपदिश्यत इत्याह-पासयति पातयति वा भवावर्त इति पापा तादृशी दृष्टिः-बुद्धिरस्येति पापदृष्टिः 'विहन्नई' इति सूत्रत्वाद्विहन्ति-अतिक्रामत्यतिवेला| १ परित्यक्तः-त्वमिदं पानीयं पिबेति, यदि मया तत्पानीयं पीतमभविष्यत्तदा संसारमभ्रमिष्यम् , प्रतिगतः, एवमध्यासितव्यम् । २ नेदं पदत्रयं प्रत्यन्तरे.
%
%
For Private & Personal use only
lesbrary.org