SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ECOR | अतः स्थितमेतत्-ज्ञानक्रिये समुदिते एव मुक्तिकारणं न तु प्रत्येकमिति तत्त्वं, तथा च पूज्या -“णाणाहीणं सर्व णाणणओ भणति किं च किरियाए । किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥ १॥" क्वचित् सौच्या शैल्या क्वचिदधिकृतप्राकृतभुवा, क्वचिचार्थापत्त्या क्वचिदपि समारोपविधिना। कचिच्चाध्याहारात क्वचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽम्नायवशतः॥१॥ इति श्रीशान्तिसूरिविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां विनयश्रुताख्यं प्रथममध्ययनं समाप्तं ॥ प्रथममध्ययनं समाप्तम् ॥ RECACADEMY १ ज्ञानाधीनं सर्व ज्ञाननयो भणति किं च क्रियया ? | क्रियायाश्चरणनयः तदुभयग्रहश्च सम्यक्त्वम् ॥ ४ ॥ Jain Education Colletional For Privale & Personal use only nelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy