________________
ECOR
| अतः स्थितमेतत्-ज्ञानक्रिये समुदिते एव मुक्तिकारणं न तु प्रत्येकमिति तत्त्वं, तथा च पूज्या -“णाणाहीणं सर्व णाणणओ भणति किं च किरियाए । किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥ १॥"
क्वचित् सौच्या शैल्या क्वचिदधिकृतप्राकृतभुवा, क्वचिचार्थापत्त्या क्वचिदपि समारोपविधिना। कचिच्चाध्याहारात क्वचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽम्नायवशतः॥१॥
इति श्रीशान्तिसूरिविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां विनयश्रुताख्यं प्रथममध्ययनं समाप्तं ॥
प्रथममध्ययनं समाप्तम् ॥
RECACADEMY
१ ज्ञानाधीनं सर्व ज्ञाननयो भणति किं च क्रियया ? | क्रियायाश्चरणनयः तदुभयग्रहश्च सम्यक्त्वम् ॥ ४ ॥
Jain Education
Colletional
For Privale & Personal use only
nelibrary.org