SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ बावश्यकनिर्युक्तेरव ६ प्रत्याख्याना चूर्णिः । ध्ययनम् ॥ २७७॥ आकारार्थः। इह चेदं सूत्रम् 'णिवियतियं पच्चक्खाती' त्यादि अन्नत्थऽणाभोगेणं सहसाकारेणं लेवालेवेणं गिहत्थ उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसिरति । ( सूत्रं ) ___ इदं च प्रायो गतार्थमेव विशेषं तु 'पंचेव य खीराई' इत्यादिनोपन्यासक्रमप्रामाण्यादुत्तरत्र वक्ष्यामः । आचामाम्लमाहगोन्नं नामं तिविहं ओअण कुम्मास सत्तुआ चेव । इकिपि य तिविहं जहन्नयं मज्झिमुक्कोसं ॥१६१७॥ आयामाम्लमिति गौणं नाम, आयामः अवशायनं, आम्लं-चतुर्थरसं ताभ्यां निर्वृत्तं आयामाम्ल, इदं चोपाधिभेदात त्रिविधं स्यात् , ओदनः १ कुल्माषाः २ सक्तवश्चैव ३, ओदनमधिकृत्य तथा कुल्मापान सक्तूंच, एकैकमपि चामीषां त्रिविधं स्यात्-जघन्यं १ मध्यमं २ उत्कृष्टं च ३ ॥ १६१७ ।। कथमित्यत्राहदवेरसे गुणे वा जहन्नयं मज्झिमं च उक्कोसं। तस्सेव य पाउग्गं छलणा पंचेव य कुडंगा॥ १६१८॥ द्रव्ये रसे गुणे चैव, द्रव्यमधिकृत्य रसमधिकृत्य [गुणमधिकृत्य] जघन्य मध्यमं चोत्कृष्टं च, तस्यैव चाचामाम्लस्य प्रायोग्य वक्तव्य, तथा आयामाम्लं प्रत्याख्यातमिति दध्ना भुञ्जानस्यादोषः प्राणातिपातप्रत्याख्याने तदानासेवनवदिति T ॥ २७॥ Jain Education Intain For Private Personel Use Only www.jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy