SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः । का २६७॥ ६ प्रत्याख्यानाध्ययनम् १.प्रत्यारूपानानि। __ कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिः कृतप्रत्याख्यानविधिस्तं अतो वक्ष्ये ॥ १५९४ ॥ आह जह जीवघाए पच्चक्खाएनकारए अन्नं। भंगभयाऽसणदाणे धुव कारवणेय नणु दोसे॥१५९५॥ आह पर:-यथा जीवघाते-प्राणातिपाते प्रत्याख्याते सति असौ न कारयति जीवघातमन्यप्राणिना प्रत्याख्यानभङ्गभयात् , अशनदानेऽशनशब्दः पानाद्युपलक्षणार्थः, अयमर्थः-कृतप्रत्याख्यानस्य सतो अन्यस्मै अशनादिदाने ध्रुवं कारणमिति-अवश्य भुजिक्रियाकारणं, अशनादिलाभे सति भोक्तुर्भुजिक्रियासद्भावात् , ततो ननु दोषः-प्रत्याख्यानमङ्गः ॥ १५९५ ।। अत:नोकयपच्चक्खाणो आयरियाण दिज्ज असणाई। न य विरईपालणाओ वेयावच्चं पहाणयरं ॥१५९६ ॥ न कृतप्रत्याख्यानः पुमान् आचार्यादिभ्यो दद्यादशनादि, न च विरतिपालनाद्वैयावृत्यं प्रधानतरं ॥१५९६॥ गुरुगहनोतिविहंतिविहेणं पच्चक्खइ अन्नदाणकारवणं। सुद्धस्स तओ मुणिणोन होइ तभंगहे उत्ति।।१५९७॥ न' त्रिविधं 'करणकारणानुमतिभेदभिन्न त्रिविधेन मनोवाकाययोगत्रयेण प्रत्याख्याता प्रत्याचष्टे प्रक्रान्तमशनादि, अन्यस्मै दानमन्नदानं अशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुदस्य-आशंसादि. दोषरहितस्य, ततो मुनेन स्यात्तद्भहेतु:-प्रकान्तप्रत्याख्यानभङ्गहेतुः ।। १५९७ ।। किञ्चसयमेवणुपालणियं दाणुवएसो य नेह पडिसिद्धो। ता दिज उवइसिज्ज व जहा समाहीइ अन्नेसि १५९८ ॥ २६७ ॥ Join Education Inter! For Private Personel Use Only Lehinelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy