SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ बावश्यक अतिथि चूर्णिः । संविमायब्रताधिकार ॥२६.1 लेहियदुप्पडिलेहियसिज्जासंथारए अपमज्जियदुप्पमज्जियसिज्जासंथारए अप्पडिलेहियदुप्पडिलेहिय- उच्चारपासवणभूमीओ अप्पमजियदुप्पमज्जियउच्चारपासवणभूमीओ पोसहोववासस्स सम्म अणणुपालाण]या ॥ ११ ॥ (सूत्रम् ) पौषधशब्दो सत्यापर्वसु, पर्वाणि चाष्टम्यादितिथयः, पौषधे उपवसनं पौषधोपवासः नियमविशेषामिधानं चेदं, आहारपोषधा-आहारनिमित्तपोषधः आहारपोषधः ब्रह्मचर्य-कुशलानुष्ठानाचरणीयं । अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारौ उपयोगिनः पीठिकादेरपि, प्रत्युपेक्षणं चक्षुषा निरीक्षणं, प्रमार्जन-आसेवनाकाले वनोपान्तादिना, उच्चारप्रश्रवणं निष्ठयूत खेद( खेल )मलाग्रुपलक्षणं । पोषधोपचासस्य सम्यग्-विधिना निष्प्रकम्पेन चेतसा अननुपालन[मना] सेवनं ॥११॥ अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्नपाणाईणं दवाणं देसकालसद्धासक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणोवासएणं इमे पंच अइयारा जाणियबा, तं जहा-सच्चित्तनिक्खेवणया सञ्चित्तपिहणया कालाइक्कमे परववएसे मच्छरिया य ॥ १२॥ (सूत्रम् ) साधुरेव मुख्योऽतिथिस्तस्य संविभागोऽतिथिसंविभागः, न्यायो द्विजादीनां स्वकृत्यनुष्ठानं, तेनागतानां प्राप्तानां कल्प Jan Education Intel For Private Personel Use Only jainelibrary.org
SR No.600065
Book TitleAvashyaksutra Niryuktirev Curni Part_2
Original Sutra AuthorHaribhadrasuri, Gyansagarsuri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1965
Total Pages338
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy