SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते | महाकाव्ये ॥। ४४५ ।। Jain Education Internat मण्डलाग्रमथाकृष्याश निवेगस्य धावतः । यशोऽर्धमिव दोरधं निचकर्त्ताश्वसेनभूः ॥ २७९ ॥ भग्नैकदन्तो दन्तीव दंष्ट्रीवास्तैकदंष्ट्रिकः । छिन्नैकभुजदण्डोऽपि सोऽतिक्रोधादधावत ॥ २८० ॥ प्रहर्तुं धावतस्तस्य दर्शनैर्दशतोऽधरम् । विद्यार्पितेन चक्रेण शिरश्चिच्छेद मत्पतिः ॥ २८१ ॥ ततश्वाश निवेगस्य राज्यलक्ष्मीः समन्ततः । मम भर्तरि संधाता विक्रान्तो हि श्रियां पदम् ॥ २८२ ॥ चन्द्रवेगप्रभृतिभिः समं विद्याधरेश्वरैः । गिरिं जगाम वैताढ्यमाश्व से निरशङ्कितः ॥ २८३ ॥ विद्याधर महाराज्याभिषेकोऽमुष्य तत्र च । विद्याधरेन्द्रैर्विदधे प्रपेदानैः पदातिताम् ॥ २८४ ॥ शाश्वतार्हत्प्रतिमानां तत्रैषोऽप्रतिमर्द्धिकः । नन्दीश्वरे शक्र इव विदधेऽष्टाहिकोत्सवम् ॥ २८५ ॥ अथार्यपुत्रमन्येद्युर्विद्याधरशिरोमणिः । चन्द्रवेगो मम पिता सप्रश्रयमदोऽवदत् ॥ २८६ ॥ कोऽप्येकदा मया पूर्वमपूर्वमहिमा मुनिः । ज्ञानरत्नाकरो दृष्टः स पृष्टः शिष्टवानिति ॥ २८७ ॥ तवेदं बकुलमतिप्रमुखं कन्यकाशतम् । चक्री चतुर्थोऽत्र सनत्कुमारः परिणेष्यति ॥ २८८ ॥ कथं गम्यः कथं प्रार्थ्यः कन्या दातुमभूः स तु । इति चिन्ताजुषो मे त्वं भाग्यैरिह समागमः ॥ २८९ ॥ तत् प्रसीद शतं कन्या अमूः परिणय प्रभो ! । याचा मोघा महताममोघं च ऋषेर्वचः ।। २९० ॥ प्रार्थितो मम पित्रैवर्थिचिन्तामणिस्तदा । पर्यणैषीत् तव सुहृच्छतं कन्या मदादिकाः ॥ २९९ ॥ १ नष्टैकदंष्ट्रः । २ दन्तैः । १३ संधास्यति । सोऽप्र संबृ. ॥ + मा मतिः । ज्ञा' संबृ. ॥ यावत् । याचकेषु चिन्तामणिसमानः । ४ विक्रमी । ६ कथितवान् । * वेकस्तत्र तस्य च संबृ. ॥ ५ प्राप्तेः । तत्र तदेवं व संबृ. ॥ ७ चिन्तासेविनः चिन्तातुरस्येति For Private & Personal Use Only चतुर्थ पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् । ।। ४४५ ।। www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy