________________
रीया
क्षेपः
अनुयो० द्रव्यश्रुतं ज्ञशरीरद्रव्यश्रुतं, श्रुतमिति यत्पदं तदर्थाधिकारज्ञायकस्य यच्छरीरकं व्यपगतादिविशेषणविशिष्टं मलधा- तज्ज्ञशरीरद्रव्यश्रुतमित्यर्थः। ननु यदि जीवविप्रमुक्तमिदं कथं तद्यस्य द्रव्यश्रुतत्वं?, लेष्ट्रादीनामपि तत्प
सङ्गात्, तत्पुद्गलानामपि कदाचित् श्रुतकर्तृभिः गृहीत्वा मुक्तत्वसम्भवादित्याशङ्कयाऽऽह-सज्जागयमित्यादि, ॥३३॥
शेषोऽत्रावयवव्याख्यादिप्रपञ्चो ज्ञशरीरद्रव्यावश्यकवत्, श्रुताभिलापतो वाच्यः, यावत् 'सेतमित्यादि निगमनम् ॥ ३५ ॥ द्वितीयभेदनिरूपणार्थमाह
से किं तं भविअसरीरदव्वसुअं ?, २ जे जीवे जोणीजम्मणनिक्खंते जहा दव्वाव
स्सए तहा भाणिअव्वं जाव से तं भविअसरीरदव्वसुअं (सू० ३६) अत्र प्रतिवचः-'भविअसरीरव्वसुअं जे जीवें' इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायाहः तद्योग्य इत्यर्थः, तस्य शरीरं तदेव भाविभावश्रुतकारणत्वात् द्रव्यश्रुतं भव्यशरीरद्रव्यश्रुतं, किं द पुनस्तदिति, अत्रोच्यते, यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणादत्तेन जिनोपदिष्टेन भावेन
श्रुतमित्येतत् पद्मागामिकाले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरं द्रव्यश्रुतमि
त्यर्थः । शेषं द्रव्यावश्यकवत् श्रुताभिलापेन सर्व वाच्यं, यावत् ‘से तमित्यादि निगमनम् ॥ ३६ ॥ तृतीय-51 दिभेदपरिज्ञानार्थमाह
Jan Education
For Private Personel Use Only
U
jainelibrary.org