________________
**
*****
ECORREARSASARAN
॥१॥ सूत्रमतिलध्य लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः
॥२॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य । सद्धिविरहितानां विशेषतो मद्विधासुमताम् दा॥३॥ कृत्वा यवृत्तिमिमां पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनाः
॥ ४॥ श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः। विश्वप्रसाधितविकल्पितवस्तुरुच्चैइछायाशतप्रचुरनिर्वृतभव्यजन्तुः॥५॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्रफलवृन्दैः। कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति ॥६॥युग्मम् । एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुगत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः। सम्यगज्ञानविशुद्धसंयमतपःखाचारचर्यानिधिः, शान्तः श्रीजयसिंहसूरिरभवनिःसङ्गचूडामणिः ॥७॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत्। स वागीशोऽपि नो मन्ये, यद्गुणग्रहणे प्रभुः ॥८॥ श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयैः । दुम इव यः संसिक्तः कस्तद्गुणवर्णने विवुधः? ॥९॥ तथाहि-आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्राऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्राम्बुधिनिर्यदुज्वलवचःपीयूषपानोद्यतैर्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिन लेभे जनैः॥१०॥ कृत्वा येन तपः सुदुष्करतरं विश्वं प्रबोध्य प्रभोस्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः खकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं, यस्याऽऽशास्वनिवारितं विचरति श्वेतांशुगौरं यशः ॥ ११॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥ १२॥ विस्फुर्जत्कलिकालदुस्तर
********
अनु. ४६ Jain Education
In
For Private & Personal use only
ainelibrary.org