________________
वृत्तिः
अनुयो० अधि .
अनुयो
तदुक्तम्-"गावीहि समं निग्गमपवेसठाणासणाइ पकरंति । भुंजंति जहा गावी तिरिक्खवासं विभावंता मलधा- ॥१॥" गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तचारिणो गृहिधर्माः, तथा च तदनुसारिणां वचः-"गृरीया दहाश्रमसमो धर्मो, न भूतो न भविष्यति । तं पालयन्ति ये धीराः, क्लीवाः पाषण्डमाश्रिताः ॥ १॥” इति ।
याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्ति(ये) ते धर्मचिन्तकाः, देवताक्षितीशमा॥२५॥
तापितृतिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धा-वैनयिकाः, पुण्यपापपरलोकाद्यनभ्युपगमपरा अक्रियावादिनो विरुद्धाः, सर्वपापण्डिभिः सह विरुद्धचारित्वाद् , अत्राऽऽह-ननु यद्यते पुण्याद्यनभ्युपगमपराः कथं तर्येषां वक्ष्यमाणमिन्द्राग्रुपलेपनं संभवति?, पुण्यादिनिमित्तमेव तस्य सम्भवात् , सत्यं, किन्तु जीविकादिहेतोस्तेषामपि तत्संभवतीत्यदोषः । प्रथममेवाऽऽद्यतीर्थकरकाले समुत्पन्नत्वात् प्रायो वृद्धकाले दीक्षाप्रतिपत्तेश्च वृद्धाः-तापसाः, श्रावका-ब्राह्मणाः प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद् ब्राह्मणत्वभावाद्, अन्ये तु वृद्धश्रावका इत्येकमेव पदं ब्राह्मणवाचकत्वेन व्याचक्षते, एतेषां द्वन्द्वसमासः, प्रभृतिग्रहणात् परिव्राजकादिपरिग्रहः, पाषण्डं-व्रतं तत्र तिष्ठन्तीति पाषण्डस्थाः, 'कलं पाउप्पभायाएं' इत्यादि, पूर्ववद् यावत्तेजसा ज्वलतीति । 'इंदस्स वे'त्यादि, तत्रेन्द्र:-प्रतीतः, स्कन्दः-कार्तिकेयः, रुद्रो-हरः, शिवस्त्वाकारविशेषधरः स एव, व्यन्तरविशेषो वा, वैश्रवणो-यक्षनायकः, देवः-सामान्या, नागो-भवनपतिविशेषः,
१ गोभिः समं निर्गमप्रवेशस्थानासनादि प्रकुर्वन्ति । भुजते यथा गावः तिर्यग्वास विभावयन्तः ॥ १॥ २ प्रपालयन्ति.
॥२५॥
Jain Education
For Private
Personal Use Only
www.jainelibrary.org