SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो मलधा उपक्रमे समवता० रीया ॥२४९॥ OMGACADADGAONG भावाद्वस्तुवृत्त्याऽनवतार एव, यत इदमप्युक्तम्-"मूढनइयं सुयं कालियं तु न नया समोयरंति इह"मित्यादि, महामतिनाऽप्युक्तम्-"मूढनयं तु न संपई नयप्पमाणावआरो से"त्ति, गुणप्रमाणमपि जीवाजीवगुणभेदतो द्विधा प्रोक्तं, तत्रास्य जीवोपयोगरूपत्वाजीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतख्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतारः, तत्रापि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्विधे प्रकृताध्ययनस्यातोपदेशरूपतया आगमेऽन्तर्भावः, तस्मिन्नपि लौकिकलोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके तत्रापि आत्मागमानन्तरागमपरम्परागमभेदतस्त्रिविधेऽप्यस्य समवतारः, सङ्ख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्त परिमाणसङ्ख्यायामस्यावतारः, वक्तव्यतायामपि खसमयवक्तव्यतायामिदमवतरति, यत्रापि परोभयसमयवर्णनं क्रियते तत्रापि निश्चयतः स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वेन स्वसमयत्वात् , सम्यग्दृष्टिहि परसमयमपि विषयविभागेन योजयति नत्वेकान्तपक्षनिक्षेपेणेत्यतः सर्वोऽपि तत्प-| रिगृहीतः खसमय एव, अत एव परमार्थतः सर्वाध्ययनानामपि खसमयवक्तव्यतायामेवावतारः, तदुक्तम्| "परसमओ उभयं वा सम्मद्दिहिस्स ससमओ जेणं । तो सव्वऽज्झयणाई ससमयवत्तव्वनियया॥१॥ | १मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह. २ मूढनयं तु न सम्प्रति नय प्रमाणावतारस्तस्य. ३ परसमय उभयं वा सम्यग्दृष्टेः खसमयो येन । ततः सर्वाण्यध्ययनानि खसमयवक्तव्यतानियतानि ॥१॥ ||२४९॥ Jain Education onal For Private & Personal Use Only Enjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy