________________
अनुयो.
मलधा
वृत्तिः उपक्रमे प्रमाणद्वारं
रीया
॥२४१॥
ब्भासो पडिपुण्णो जहण्णयं जुत्ताणतयं होइ, अहवा उक्कोसए परित्ताणतए रूवं पक्खित्तं जहन्नयं जुत्ताणतयं होइ, अभवसिद्धिआवि तत्तिआ होइ, तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्ताणतयं ण पावइ । उक्कोसयं जुत्ताणतयं केवइअं होइ ?, जहण्णएणं जुत्ताणंतएणं अभवसिद्धिआ गुणिया अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्ताणतयं होइ, अहवा जहण्णयं अणंताणतयं रूवूणं उक्कोसयं जुत्ताणतयं होइ । जहणणयं अणंताणतयं केवइअं होइ ?, जहण्णएणं जुत्ताणतएणं अभवसिद्धिआ गुणिआ अण्णमण्णब्भासो पडिपुण्णो जहणणयं अणंताणंतयं होइ, अहवा उक्कोसए जुत्ताणतए रूवं पक्खित्तं जहएणयं अणंताणंतयं होइ, तेण परं अजहण्णमणुक्कोसयाइं ठाणाइं । से तं गणणासंखा । से किं तं भावसंखा?, २ जे इमे जीवा संखगइनामगोत्ताई कम्माइं वेदेइ(न्ति)। से तं भावसंखा, से तं संखापमाणे, से तं भावपमाणे, से तं पमाणे । पमाणेत्ति पयं समत्तं (सू० १५०)
ANSCLOSUSMSROCESSONG
॥२४॥
Jain Education |
For Private & Personel Use Only
HMjainelibrary.org