________________
अनुयो. मलधा
दिविषयतया परिणत ककर्तुगतस्योपयोगस्य वो समर्थः, ततस्तदूपयोक्ता आधारे, वक्ष्या
वृत्तिः उपक्रमे प्रमाणद्वारं
रीया
॥२२४॥
गश्चेत् प्रस्थकादिविषयतया परिणतः किमन्यजीवस्य रूपान्तरमस्ति? यत्र व्यपदेशान्तरं स्यादिति भावः,
ति भावः, 'जस्स वा वसेणे'त्यादि, यस्य वा प्रस्थककर्तृगतस्योपयोगस्य वशेन प्रस्थको निष्पद्यते तत्रोपयोगे वर्तमानः कर्ता प्रस्थको, न हि प्रस्थकेऽनुपयुक्तः प्रस्थकं निवर्तयितुं कर्ता समर्थः, ततस्तदुपयोगानन्यत्वात् स एव प्रस्थकः, इमां च तेऽत्र युक्तिमभिदधति-सर्व वस्तु खात्मन्येव वर्तते, न त्वात्मव्यतिरिक्त आधारे, वक्ष्यमाणयुक्त्या एतन्मतेनान्यस्यान्यत्र वृत्त्ययोगात्, प्रस्थकश्च निश्चयात्मकं मानमुच्यते, निश्चयश्च ज्ञानं, तत्कथं जडात्मनि काष्ठभाजने वृत्तिमनुभविष्यति?, चेतनाचेतनयोः सामानाधिकरण्याभावात्, तस्मात् प्रस्थकोप-1 युक्त एवं प्रस्थकः। 'से तमित्यादि निगमनम् ॥
से किं तं वसहिदिटुंतेणं?, २ से जहानामए केई पुरिसे कंचि पुरिसं वएज्जा-कहिं भवं वससि ?, तं अविसुद्धो णेगमो भणइ-लोगे वसामि, लोगे तिविहे पण्णते, तंजहा-उड्डलोए अहोलोए तिरिअलोए, तेसु सव्वेसु भवं वससि?, विसुद्धो णेगमो भणइ-तिरिअलोए वसामि, तिरिअलोए जंब्रद्दीवाइआ सयंभूरमणपज्जवसाणा असं खिज्जा दीवसमुद्दा पण्णत्ता, तेसु सव्वेसु भवं वससि ?, विसुद्धतराओ णेगमो भणइ-जंबूद्दीवे वसामि, जंबूद्दीवे दस खेत्ता पण्णत्ता, तंजहा-भरहे एरवए हेमवए
२२४॥
Jain Education
For Private Personal use only