________________
वृत्तिः
अनुयो० मलधारीया
उपक्रमे प्रमाणद्वारं
॥१९
॥
कोसेणं सत्त सागरोवमाइं, माहिंदे णं भंते! कप्पे देवाणं, गो०! जह० साइरेगाई दो सागरोवमाइं, उक्को० साइरेगाइं सत्त सागरोवमाइं, बंभलोए णं भंते! कप्पे दे. वाणं, गो०! जह० सत्त सागरोवमाइं उक्को० दस सागरोवमाइं, एवं कप्पे कप्पे केवइ० पं०?, गो०! एवं भाणियव्वं-लंतए जह० दस सागरोवमाइं उक्को० चउद्दस सागरोवमाई, महासुक्के जह० चउद्दस सागरोवमाइं उक्को० सत्तरस सागरोवमाइं, सहस्सारे जह० सत्तरस सागरोवमाइं उक्को० अट्ठारस सागरोवमाइं, आणए जह० अटारससागरोवमाई उक्को० एगूणवीसं सागरोवमाइं, पाणए जह० एगूणवीसं साग० उक्को० वीसं सागरोवमाइं, आरणे जह० वीसं सागरोवमाइं उक्को० एकवीसं सागरोवमाइं, अच्चुए जह० एकवीसं सागरोवमाइं उक्को० बावीसं सागरोवमाइं, हेट्टिमहेटिमगेविजविमाणेसु णं भंते! देवाणं केवइ० पं०?, गो०! जह० बावीसं सागरोवमाई उक्को० तेवीसं सागरोवमाइं, हेहिममज्झिमगेवेजविमाणेसु णं भंते! देवाणं केव०१,
॥१९
॥
For Private Personal Use Only
www.jainelibrary.org
en Edun
tema