________________
अनुयो०
मलधारीया
॥ १७० ॥
Jain Education
onal
हम्मे, महासुक्कसहस्सारेसु भवधारणिजा जह० अंगुलस्स असं० उक्को० चत्तारि रयणीओ, उत्तर० जहा सोहम्मे, आणतपाणतआरणअच्चुएसु चउसुवि भवधारणिज्जा जहन्नेणं अंगु० असंखे० उक्कोसेणं तिण्णि रयणीओ, उत्तरवेउव्विआ जहा सोहम्मे, वेज्जगदेवाणं भंते! के महालिआ सरीरोगाहणा पं० ?, गो० ! एगे भवधारणिजे सरीरगे पं०, से जह० अंगुलस्स असं० उक्कोसेणं दुन्नि रयणीओ, अणुत्तरोववाइअदेवाणं भंते! के म० पं० ?, गो० ! एगे भव० से जह० अंगु० असं० उक्को० एगा रयणी उ । से समासओ तिविहे पण्णत्ते, तंजहा - सूइअंगुले पयरंगुले घणंगुले, एगंगुलायया एगपएसिआ सेढी सूईअंगुले, सूई सूईए गुणिआ पयरंगुले, पयरं सूईए गुणियं घणंगुले, एएसि णं सूईअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, सव्वथोवे सूइअंगुले, पयरंगुले असंखेज्जगुणे, घणंगुले असंजगुणे, सेतं उस्सेहंगुले |
For Private & Personal Use Only
***
वृत्तिः उपक्रमे प्रमाणद्वारं
॥ १७० ॥
www.jainelibrary.org