________________
अनुयो० मलधा- रीया
वृत्तिः उपक्रमाधि
॥१४३॥
दिनाम्ना यः पुत्रादिरुन्नामित-उत्क्षिप्तः प्रसिद्धिं गत इतियावत् स एव नामतद्वतोरभेदोपचारान्नाना हेतुभूतेन नामोच्यते इत्यर्थः, पित्रादेर्यद्वन्धुदत्तादिनामासीत्तत्पुत्रादेरपि तदेव विधीयमानं नाम्ना नामोच्यत इति तात्पर्यम्, 'से तं नामेणं'। 'से किं तं अवयवेण'मित्यादि, अवयवोऽवयविन एकदेशस्तेन नाम यथा 'सिंगी सिंहीत्यादिगाथा, शृङ्गमस्यास्तीति शृङ्गीत्यादीन्यवयवप्रधानानि सर्वाण्यपि सुगमानि, नवरं द्विपदंख्यादि चतुष्पदं-गवादि बहुपदं-कर्णशृगाल्यादि, अत्रापि पादलक्षणावयवप्रधानता भावनीया, 'कउहित्ति ककुदं-स्कन्धासन्नोन्नतदेहावयवलक्षणमस्यास्तीति ककुदी-वृषभ इति, 'परियर'गाहा परिकरबन्धेन-विशिष्टनेपथ्यरचनालक्षणेन भट-शूरपुरुषं जानीयात्-लक्षयेत्, तथा निवसनेन-विशिष्टरचनारचितपरिधानलक्षणेन महिलां-स्त्री, जानीयादिति सर्वत्र सम्बध्यते, धान्यद्रोणस्य पाक:-खिन्नतारूपस्तं च तन्मध्यागहीत्वा निरीक्षितेनैकेन सिक्थेन जानीयाद, एकया च गाथया लालित्यादिकाव्यधर्मोपेतया श्रुतया कविं जानीयाद्, अयमत्राभिप्रायो-यदा स नेपथ्यपुरुषाद्यवयवरूपपरिकरबन्धादिदर्शनद्वारेण भटमहिलापाककविशब्दप्रयोगं करोति तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तत्वादवयवनामान्युच्यन्त इति इह तदुपन्यास इति ।। इदं चावयवप्रधानतया प्रवृत्तत्वात् सामान्यरूपतयाऽप्रवृत्तात्वाद्गौणनानो भिद्यत इति ८।
क्षणनामादिति सर्वत्र सम्बध्यते घालालित्यादिकाव्यधर्मोपेतया महिलापाककविश
॥१४३॥
से किं तं संजोएणं ?, संजोगे चउविहे पण्णते, तंजहा-दव्वसंजोगे खेत्तसंजोगे
Jain Education International
For Private
Personal Use Only