________________
अनुयो०
मलधा
रीया
॥ ९८ ॥
से किं तं संगहस्स अणोवणिहि कालाणुपुव्वी ?, २ पंचविहा पण्णत्ता, तंजहाअट्टपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणया समोआरे अणुगमे ( सू० ११३ ) । से किं तं संगहस्स अट्ठपयपरूवणया १, २ एआई पंचवि दाराई जहा खेत्ताणुपुव्वीए संगहस्स तहा कालाणु० एवि भाणिअव्वाणि, णवरं ठिइअभिलावो, जाव से तं अ। तं संगह अणोवणिहिआ कालाणु० ( सू० ११४ ) ।
यथा क्षेत्रानुपूर्व्यामियं संग्रहमतेन प्राग्निर्दिष्टा तथाऽत्रापि वाच्या, नवरं 'तिसमयइिआ आणुपुब्वी जाव असंखेज्जसमयठिइआ आणुपुत्र्वी त्यादि अभिलापः कार्यः शेषं तु तथैवेति ॥ ११४ ॥ उक्ता संग्रह - मतेनाप्यनौपनिधिकी कालानुपूर्वी, तथा च सति अवसितस्तद्विचारः, इदानीं प्रागुद्दिष्टामेवोपनिधिकीं तां निर्दिदिक्षुराह
Jain Education International
से किं तं उवणिहि कालाणुपुव्वी १, २ तिविहा पण्णत्ता, तंजहा- पुव्वाणु० पच्छाणु०अणाणु० । से किं तं पुव्वाणु० १, २ समए आवलिआ आण पाणू थोवे लवे मुहुत्ते
For Private & Personal Use Only
वृत्तिः
उपक्र माधि०
॥ ९८ ॥
www.jainelibrary.org