SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ याइं च २ अहवा अत्थि आणुपुत्वी अ अणाणुपुव्वीओ अ अवत्तव्वए अ ३ अहवा अत्थि आणुपुव्वी अ अणाणुपुव्वीओ अ अवत्तव्वयाइं च ४ अहवा अत्थि आणुपुवीओ अ अणाणुपुव्वी अ अवत्तव्वए अ५ अहवा अत्थि आणुपुवीओ अ अणाणुपुव्वी अ अवत्तव्बयाई च ६ अहवा अत्थि आणुपुव्वीओ अ अणाणुपुवीओ अ अवत्तव्वए अ ७ अहवा अत्थि आणुपुवीओ अ अणाणुपुव्वीओ अ अवत्तव्वयाइं च ८ एए अड भंगा । एवं सब्वेऽवि छव्वीसं भंगा । से तं नेगमववहाराणं भंगसमुक्त्ति___णया (सू०७६) प्रश्नेऽत्र चानुपूर्व्यादिपवयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति, बहुवचनान्तेनापि तेन त्रय एव भक्ताः, एवमेतेऽसंयोगतः प्रत्येकं भङ्गाः षड् भवन्ति, संयोगपक्षे तु पदत्रयस्यास्य त्रयो दिकसंयोगाः, एकैकमिंस्तु |विकसंयोगे एकवचनबहुवचनाभ्यां चतुर्भङ्गीसद्भावतः त्रिष्वपि दिकयोगेषु द्वादश भङ्गाः संपद्यन्ते, त्रिकयोगस्त्वत्रैक एव, तत्र च एकवचनबहुवचनाभ्यामष्टौ भङ्गाः सर्वेऽप्यमी षड्विंशतिः। अत्र स्थापना चेयम् SSSS Jain Education i www.minelibrary.org For Private Personal use only n
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy