________________
अनुयो. मलधा
वृत्तिः उपक्रमाधि०
रीया
॥५१॥
४ ममादिरिति पर्यायाः, पूर्वस्य अनु-पश्चादनुपूर्व, 'तस्य भाव' इति यण्प्रत्यये स्त्रियामीकारे चानुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, ज्यादिवस्तुसंहतिरित्यर्थः । इयमनुपूर्वी 'दशविधा' दशप्रकारा प्रज्ञप्ता, तद्यथानामानुपूर्वी स्थापनानुपूर्वी द्रव्यानुपूर्वी क्षेत्रानुपूर्वी कालानुपूर्वी उत्कीर्तनानुपूर्वी गणनानुपूर्वी संस्थानानुपूर्वी सामाचार्यानुपूर्वी भावानुपूर्वीति ॥ ७१॥
नामठवणाओ गयाओ, से किं तं दवाणुपुव्वी ?, २ दुविहा पण्णत्ता, तंजहा-आगमओ अ नोआगमओ अ । से किं तं आगमओ दव्वाणुपुव्वी ?, २ जस्स णं आणुपुवित्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव नो अणुप्पेहाए, कम्हा ?, अणुवओगो दव्वमितिकडु, णेगमस्स णं एगो अणुवउत्तो आगमओ एगा दव्वाणुपुवी जाव कम्हा ? जइ जाणए अणुवउत्ते न भवइ, से तं आगमओ दव्वाणुपुवी । से किं तं नोआगमओ दवाणुपुवी ?, २ तिविहा पण्णत्ता, तंजहा-जाणयसरीरदव्वाणुपुव्वी भविअसरीरदव्वाणुपुवी जाणयसरीरभविअसरीरवइरित्ता दव्वाणुपुब्बी । से किं तं जाणयसरीरदव्वाणुपुव्वी ?, २ पयत्थाहिगारजाणयस्स जं स
हा॥५१॥
Jain Education
For Private Personel Use Only
Mainelibrary.org