SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अधिकारः " श्लोकः समीक्ष्य तियानरकादि सह तपोयमसंयमयन्न सार्थ निरर्थकं वा सुखमास्से सुखं शेषे सुखाय दुःखाय च सुखाय धत्से यदि सुखेन साध्या तपसां सुदुर्जयं ही रिपवत्यदो मनो सजन्ति केके न बहिर्मुखा स्तवैर्यथा खस्य बिगईणैश्च पृष्ठम् श्लोकाकः ५१ ८९ (१९) १२४ २१६ (३५) १३९ २४३ (५) ८९ ११८ (२४) ६५ १११ (४) १८ ८२(१२) अधिकारः श्लोकः पृष्ठम् श्लोकाङ्कः स्तुतैः श्रुतैर्वाऽप्यपरः ९५ १६० (१०) यतिशिक्षोप० स्वयं प्रमादैनिपतन् भांबुधौ ११४ १९६ (१५) मिथ्यात्वादिसं० स्वर्गापवौं नरकं तथाऽन्तः ६५ ११० (३) वैराग्योपदेशा. स्वाध्यायमाधिससि न प्रमादैः १०७ १८३ (२) चित्तदमनाधि० खाध्याययोगेषु दधस्व १५० २६४ (४) कषायनिग्रहा. स्वाध्याययोगैश्चरणक्रियासु ७१ १२३ (१६) स्त्रीषु धूलिषु निजे च परे १५६ २७४ (४) चित्तदमना० धर्मशुगु हतं मनस्ते कविकल्पजालैः १२७ २२२ (४) Jहीनोऽप्यरे भाग्यगुणैर्मुधा ११५ १९९ (१८) यतिशिक्षोप. चित्तदमना० यतिशिक्षोप. शुभप्रवृत्ति चित्तदमना० साम्यसर्वस्वा० ६८ ११६ (९) ९४ १५८ (6) ९५ १५६ (क) 56%AISANSASSASSAR यतिशिक्षोप० . "
SR No.600059
Book TitleAdhyatma Kalpadrum
Original Sutra AuthorN/A
AuthorMunisundarsuri, Ratnachandra Maharaj
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages324
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy