________________
श्री अघ्या. धर्मावि. रत्न० वृत्ति.
॥ ३३ ॥
श्लोकः
तदेवमात्मा कृतसंवरः
तपःक्रियांवश्यकदान
तपोजपाद्याः स्वफलाय तपांसि तम्याद्विविधानि
तीव्रा व्यथाः सुरकृताः ते तीर्णा भववारिधि त्यक्त्वा गृहं स्वं परगेह त्यज स्पृहां स्वः शिव त्राणाशक्तेरापदि
त्वचः संयममात्रेण
त्वमेव दुःखं नरकः
स्वमेव मोग्धा मनिता स्वमेव सेवस्व गुरुं
द
ददस्व धर्मार्थितयैव धर्म्यात् दधगृहस्थेषु ममत्वबुद्धिं
पृष्ठम् श्लोकाः
१४७ २६० (२२)
९६ १६१ (११)
७० ११९ (१२)
१४९ २६२ (२)
६० १०२ (२)
१०६ १८२ (१) १३० २२८ (४७) १२५२१८ (३७) ૨૮ ૪૨ (૪) १४५ २५४ (१६) १५५ २७२ (२) ७४ १२७ (३) -१५६ २७५ (३)
१५०२६५ ( ५ ) १३० २२७ (४६)
अधिकारः
मिथ्यात्वादि० धर्मशुप०
चित्तदमनाधि०
शुभप्रवृत्ति० चतुर्गत्याचि ०
देवगुरुधर्म ० यतिशिक्षोप●
यतिशिक्षोप० अपत्यममतामो० मिथ्यात्वादिसंवरो ० साम्य सर्वस्वाधि० वैराग्योपदेशा ० साम्य सर्वस्वा०
शुभप्रवृत्तिशिक्षो० यतिशिक्षोपदे०
श्लोकः
दाक्षिण्यलजे गुरुदेवपूजा दानमाननुतिवन्दनापरैः दानश्रुतध्यानतपोऽर्थनादि दीपो यथाऽल्पोऽपि तमांसि दुःखं यथा बहुविधं सहसे दुर्गन्धतोयदणुतोऽपि दुष्टः कर्मविपाक भूपतिवशः देहे विमुझ कुरुषे किं
द्रव्यस्तवात्मा धनसाधनः
द्विषस्विमे ते विषयप्रमादा
ध
धत्से कृतिन् यद्यपकार धनाङ्गसौख्यस्वजनान सूनपि धन्यः स सुग्धमतिरपि धन्याः केऽप्यनधीतिनोऽपि धर्मस्यावसरोऽस्ति पुद्गल
पृष्ठम् लोकाकः
अधिकार: देवगुरुधर्म ०
१०३१७५ (११) ११७ २०२ (२१) यतिशिक्षोपदेशा० ६६ ११३ (६) ९७ १६३ (१३) ८७ १४२ (१८)
६० १०१ (१)
३५ ५८ ( ५ )
३४
५७ (४)
३०
५० (४) १३३ २३४ (५३)
४६
८० (१०) ८६ १४१ (१७) ९९ (८)
५८
५८
९८ (७) ७६ १३१ (७)
चित्तदमनाधि० धर्मशुद्ध्युपदेशा० वैराग्योपदेशा०
चतुर्गत्याश्रितो०
देहममतोमोच
देहममतामोच० धनममतामोच०
यतिशिक्षोपदेशा०
श्लोकानामनुक्रमणिका
कषायनिग्रहा० वैराग्योपदेशा ०
शास्त्रगुणाधि० ॥ ३३ ॥
वैराग्योपदेशा०