________________
श्लोकः
अ
अकारणं यस्य च दुर्विकल्पैः अकृच्छ्रसाध्यं मनसो वशी अङ्गेषु येषु परिमुह्यसि अणीयसा साम्यनियन्त्रणा अत एव जिना दीक्षा अत्यल्पकल्पितसुखाय अधीतिनोऽर्चादिकृते अधीत्यनुष्ठानतपः अध्येषि शास्त्रं सदसद्विचित्रा अनित्यताचा भज भावनाः
अध्यात्मकल्पद्रुमस्थश्लोकानाम्
अकारादिक्रमेणानुक्रमणिका ।
पृष्ठम् लोकाङ्कः
७११२१ (१४) ७० १२० (१३) २३३९ (५)
१२४२१७ (३६)
१४२२४७ (९)
३७ ६२ (१)
५५
९४ (३)
४७
८१ (११)
११८ २०४ (२३) १२६ २२१ (४०)
अधिकार:
चित्तदमना०
در
ललनाममरख०
यतिशिक्षोप०
मिथ्यात्वादि० विषयनिग्रह •
गुणाधि
कषायनिग्रहा यतिशिक्षोप० यतिशिक्षोप०
श्लोकः
अमेध्यभस्त्रा बहुः अमेध्यमांसाव
आ
आच्छादितानि सुकृतानि आजीविकादिविविधार्ति आजीविकार्थमिह यद्यति आजीवितं जीव भवान्तरेऽपि आत्मन् परस्त्वमसि आत्मानमल्पैरिह वञ्चयित्वा आपातरम्ये परिणाम आरम्भैर्भरितो निमज्जति
पृष्ठम् श्लोकाः
२४४१ (७) २३ ३८ ( ४ )
९५ १५९ ( ९ ) ११३१९४ (१३) १०८१८५ (४) २७ ४४ (२)
६३ १०७ (७) ७९ १३६ (१२)
३८
६३ (२) ३१ ५२ (६)
अधिकारः ललनाममत्वमो०
33
धर्मशुप० यतिशिक्षोप•
33
अपत्यममतामो० चतुर्गाश्रितो० वैराग्योपदेशा०
विषयनिग्रहा० धनममतामो०