SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्लोकः अ अकारणं यस्य च दुर्विकल्पैः अकृच्छ्रसाध्यं मनसो वशी अङ्गेषु येषु परिमुह्यसि अणीयसा साम्यनियन्त्रणा अत एव जिना दीक्षा अत्यल्पकल्पितसुखाय अधीतिनोऽर्चादिकृते अधीत्यनुष्ठानतपः अध्येषि शास्त्रं सदसद्विचित्रा अनित्यताचा भज भावनाः अध्यात्मकल्पद्रुमस्थश्लोकानाम् अकारादिक्रमेणानुक्रमणिका । पृष्ठम् लोकाङ्कः ७११२१ (१४) ७० १२० (१३) २३३९ (५) १२४२१७ (३६) १४२२४७ (९) ३७ ६२ (१) ५५ ९४ (३) ४७ ८१ (११) ११८ २०४ (२३) १२६ २२१ (४०) अधिकार: चित्तदमना० در ललनाममरख० यतिशिक्षोप० मिथ्यात्वादि० विषयनिग्रह • गुणाधि कषायनिग्रहा यतिशिक्षोप० यतिशिक्षोप० श्लोकः अमेध्यभस्त्रा बहुः अमेध्यमांसाव आ आच्छादितानि सुकृतानि आजीविकादिविविधार्ति आजीविकार्थमिह यद्यति आजीवितं जीव भवान्तरेऽपि आत्मन् परस्त्वमसि आत्मानमल्पैरिह वञ्चयित्वा आपातरम्ये परिणाम आरम्भैर्भरितो निमज्जति पृष्ठम् श्लोकाः २४४१ (७) २३ ३८ ( ४ ) ९५ १५९ ( ९ ) ११३१९४ (१३) १०८१८५ (४) २७ ४४ (२) ६३ १०७ (७) ७९ १३६ (१२) ३८ ६३ (२) ३१ ५२ (६) अधिकारः ललनाममत्वमो० 33 धर्मशुप० यतिशिक्षोप• 33 अपत्यममतामो० चतुर्गाश्रितो० वैराग्योपदेशा० विषयनिग्रहा० धनममतामो०
SR No.600059
Book TitleAdhyatma Kalpadrum
Original Sutra AuthorN/A
AuthorMunisundarsuri, Ratnachandra Maharaj
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages324
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy