________________
अध्यात्म
परीक्षा वृ०
000000000000000000000000
स्तरां तदतिरेकाधीनभाववैचित्र्यप्राप्तिसम्भावना, स्त्रीणां तु विशिष्टमार्गे शक्तिरेव नेति स्वोचितचारित्रे शक्तिमनिगूह्य प्रवर्त्तमानानां न नाम शक्तिनिगूहनाधीनां चारित्रहानिरस्ति, एवं चोत्तरोत्तरं चारित्रवृद्धिरेव तासां सम्भवतीति सम्भवति भाववैचित्र्याधीनो विचित्रकर्मक्षयः, इदमेवाभिप्रेत्योक्तं "जिनवचनं जानीते, श्रद्धत्ते, चरति, चार्यिका शबलम्। नास्यास्त्यसम्भवोऽस्य नादृष्टविरोधगतिरस्तीति," नच स्त्रीवेदोदयप्रसूतकामातिरेकप्रतिबद्ध्यतया ब्रह्मचर्यैकजीवितं भाववैचित्र्यमेव तासामसम्भवीति वाच्यम् , स्त्रीणामपि दुर्द्धरब्रह्मचर्यधरणश्रवणात् , कषायहानिसामच्या नोकषायहानेः सुकरत्वादन्यथा पुंसामपि कः प्रतीकारः, नच छद्मस्थानां कात्स्न्येनानिरुद्धमनसाम् कादाचित्केन मानसविकारलेशेनातिचारसम्भवेऽप्यनाचारो नाम, देशभङ्गेपि सर्वभङ्गाभावात्, मानसिकपापस्य मानसपश्चात्तापादि-| प्रतीकार्यत्वादू । अन्यथा छद्मस्थानां प्रत्याख्यानभङ्गावश्यकत्वे प्रव्रज्योच्छेदप्रसङ्गः, तस्मात् स्त्रीक्लीबयोवैषम्यस्य दर्शितत्वात्तयोरुभयोः समानशीलत्वे वाङमात्रमेव शरणमिति न किञ्चिदेतत् , यदप्युक्तं 'पापरूपं स्त्रीत्वं परमपुण्यप्रारभाराणां केवलिनां न सम्भवतीति' तदसत्, स्त्रीत्वस्य पापत्वासिद्धेः, जगद्गहणीयत्वस्यासिद्धतया तदसाधकत्वात् , भगवजनन्यादीनामहणीयत्वात् , नच स्त्रीत्वं केवलिनां वीतद्वेषाणां प्रतिकूलवेदनीयं, येन त्वदुक्तरीत्यापि तत्पापत्वमास्कन्देत् , नच परप्रतिकूलवेदनीयतयैव पापत्वं, बाह्यानां श्रामण्यस्यापि प्रतिकूलवेदनीयत्वात् , रागस्य शुभाशुभाङ्गतया द्वैविध्यमपि न पापपुण्यत्वाभ्याम् , किन्तु शुभाशुभत्वाभ्यां, पुण्यपापत्वयोस्तु परिभाषैव तन्त्रमिति न किञ्चिदेतत्, नच स्त्रीत्वं तीर्थकराणां प्रायोऽसम्भवीति केवलिनामपि तथा, एवं सति विप्रत्वादिजातिरपि तीर्थकराणां प्रायो न सम्भ
100000000000000000000000
॥ ९५॥
Jain Education Inter
For Private
Personel Use Only
ainelibrary.org