________________
अध्यात्म०
॥ ८३ ॥
Jain Education Int
भाणियबा जहा दवितायाए वत्तवया भणिया तहा उवओगाताए वि उवरिल्लेहिं णेयबा, जस्स नाणाया तस्स दंसणाया परीक्षा वृ० नियमा अत्थि, जस्स पुण दंसणाया तस्स चरित्ताया सिय अत्थि सिय णत्थि, जस्स पुण चरित्ताया तस्स नाणाया नियमा अस्थि, नाणाया य वीरियाया य दोवि परोप्परं भयणाए, जस्स दंसणाया तस्स उवरिमाओ दोवि भयणाए, जस्स पुण चरित्ताया तस्स दंसणाया नियमा अत्थि, जस्स चरित्ताया तस्स वीरियाया नियमा अत्थि जस्स पुण वीरियाया तस्स चरित्ताया सिय अत्थि सिय णत्थित्ति" अत्र जस्स दवियाया तस्स चरित्ताया भयणाएत्ति यतः सिद्धस्याविरतस्य वा द्रव्यात्मत्वे सत्यपि चारित्रात्मा नास्ति विरतानां चास्तीति भजनेति व्याख्यातम्, तथा कषायातिदेशसूत्रे चारित्राधिकारे “जस्स चरित्ताया तस्स जोगाया नियमत्ति” वाचनान्तरे पाठो दृश्यते, तत्र चारित्रस्य प्रत्युपेक्षणादिव्यापाररूपस्य विवक्षितत्वात्तस्य च योगाविनाभावित्वात्, यस्य चारित्रात्मा तस्य योगात्मा नियमादित्युच्यत इति व्याख्यातम्, नन्वेवं चारित्रशब्देन सर्वत्र तादृशमेव चारित्रं विवक्ष्यताम्, इत्थं च सिद्धानां चारित्रं निर्बाधम्, “एयासि णं भन्ते दवियायाणं कसायायाणं | जाव वीरियायाण य कतरे २ जाव विसेसाहिया वा ! गो ! सबत्थोवाउ चरित्तायाउ, नाणायाउ अनंतगुणाउ, कसाया अनंतगुणाउ, जोगायाउ विसेसाहियाउ, वीरियायाउ विसेसाहियाउ, उवओगदवियदसणायाउ तिण्णिवि तुल्ला विसेसाहिया" तथा "कोडी सहसपुहुत्तं जईण तो थोवियाउ चरणाया । नाणायाणंतगुणा पडुच्च सिद्धे य सिद्धाउ |१| हुंति क सायायाउ णंतगुणा जेण ते सरागाणं । जोगाता भणियाउ अजोगिवज्जाण तो अहिया | २ | जं सेलेसिगयाणवि लद्वीविपरियं तओ समहिआउ । उत्र ओगदवियदंसण सबजियाणं ततो अहिया । ३ । 'इत्यादावल्पबहुत्वाधिकारेऽपि व्यापार
""
For Private & Personal Use Only
H
॥ ८३ ॥
ainelibrary.org