SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ब्रह्मव्रत. श्रावकधर्मपश्चाशकचूर्णिः । स्वरूपम् ॥६८॥ 3RDCORECAUSHAMARGES वयरक्खणउज्जुयस्स अइयारो । अहवा तेनाहडगहणाई पंचवि एए पयर्ड अदत्तादाणसरूवा एव, केवलं सहसाकारअणाभोगेहिं अइक्कमवइक्कमअईयारेहिं वा कीरमाणा अइयारा भवंति, संभवंति य एते रायरायसेवगाईणपि तेनाहडगहणतकरपओगा, दोन्नि वि ताव पयडा चेत्र तेसिं संभवंति, विरुद्धरजाइक्कमो पुण जया सामंतादाओ ससामिणोवित्तिं उवजीवंतिं सामिविरुद्धस्स य सहाइत्तं करेंति तया तेसिं अइयारो भवति । कूडतुलकूडमाणववहारतप्पडिरूवश्वहारा पुण जया भंडागारदवाणं विणिमयं कारवेति, तया राइणोवि अइयारा भवंतित्ति ॥ १४ ॥ भंगो अइयारभावणाए दरिसिओ चेव, भावणा पुण इमा-" इणमवि चिंतेयवं अदत्तदाणाउ निच्चविरयाणं । समतिणमणिमुत्ताण नमो सया सव्वसाहणं ॥१॥ जे दंतसोहणपि हु गेहंति अदिन्नयं न य मुणिंदा । तेसिं नमामि पयओ निरभिस्संगाण गुत्ताणं ॥ २॥" इच्चाइ, भणियं तइयमणुवयं । संपयं चउत्थं भन्नइ तत्थ सामन्नण बंभवयसरूवं ताव दंसिजइ-" अट्ठारसहा बभं नवगुत्तीपंचभावणासहियं । कामचउवीसरहियं दसहा वा अट्टहा वावि ॥१॥" केरिसं बंभचेरंति सरूवे पुच्छिए भन्नइ-अट्ठारसहा बंभ। न करेति १ न कारवेति २ नाणुमन्नइ ३ मणेणं, एवं वायाए तिन्नि ३, कारणवि तिन्नि ३, सत्वे नव ९, वेउब्वियकामसुहाउ एएहिं नवहिं पगारेहिं विरई, एवं ओरालियसुहाओवि नवहिं सत्वे अट्ठारस १८, एवं अट्ठारसहा बंभं जहणो, केरिसं ? नवगुत्तीपंचभावणासहियंति, नवहिं गुत्तीहिं पंचहिं भावणाहिं सहियंति, तत्थ नवगुत्तीओ-" वसहिकहनिसिजेंदियकुद्दुतरपुत्वकीलिएपणीए । अइमायाहारविभूसणा य नव बंभगुत्तीओ॥१॥" भावणा पंच-"आहारगुत्ते अविभूसियप्पा, इत्थि न निज्झाइन संथवेजा। बुद्धे मुणी खुद्दकह न कुजा, धम्मणुप्पेही संधए बंभचेरं ॥१॥" क्षुद्राः स्त्रियः । पुणोऽवि केरिसं ? कामचउवीसरहियं दसहा वा अट्टहा 2ॐ445COctober म अद्यारस १८, एवं शार" वसहिकहनिसिखदिर, इस्थि न नि महियंति, तत्थ न आहारगुत्ते आपणोऽवि केरिस ? P ॥६८॥ Jain Education in For Private Personal Use Only ww.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy