________________
ब्रह्मव्रत.
श्रावकधर्मपश्चाशकचूर्णिः ।
स्वरूपम्
॥६८॥
3RDCORECAUSHAMARGES
वयरक्खणउज्जुयस्स अइयारो । अहवा तेनाहडगहणाई पंचवि एए पयर्ड अदत्तादाणसरूवा एव, केवलं सहसाकारअणाभोगेहिं अइक्कमवइक्कमअईयारेहिं वा कीरमाणा अइयारा भवंति, संभवंति य एते रायरायसेवगाईणपि तेनाहडगहणतकरपओगा, दोन्नि वि ताव पयडा चेत्र तेसिं संभवंति, विरुद्धरजाइक्कमो पुण जया सामंतादाओ ससामिणोवित्तिं उवजीवंतिं सामिविरुद्धस्स य सहाइत्तं करेंति तया तेसिं अइयारो भवति । कूडतुलकूडमाणववहारतप्पडिरूवश्वहारा पुण जया भंडागारदवाणं विणिमयं कारवेति, तया राइणोवि अइयारा भवंतित्ति ॥ १४ ॥ भंगो अइयारभावणाए दरिसिओ चेव, भावणा पुण इमा-" इणमवि चिंतेयवं अदत्तदाणाउ निच्चविरयाणं । समतिणमणिमुत्ताण नमो सया सव्वसाहणं ॥१॥ जे दंतसोहणपि हु गेहंति अदिन्नयं न य मुणिंदा । तेसिं नमामि पयओ निरभिस्संगाण गुत्ताणं ॥ २॥" इच्चाइ, भणियं तइयमणुवयं । संपयं चउत्थं भन्नइ
तत्थ सामन्नण बंभवयसरूवं ताव दंसिजइ-" अट्ठारसहा बभं नवगुत्तीपंचभावणासहियं । कामचउवीसरहियं दसहा वा अट्टहा वावि ॥१॥" केरिसं बंभचेरंति सरूवे पुच्छिए भन्नइ-अट्ठारसहा बंभ। न करेति १ न कारवेति २ नाणुमन्नइ ३ मणेणं, एवं वायाए तिन्नि ३, कारणवि तिन्नि ३, सत्वे नव ९, वेउब्वियकामसुहाउ एएहिं नवहिं पगारेहिं विरई, एवं ओरालियसुहाओवि नवहिं सत्वे अट्ठारस १८, एवं अट्ठारसहा बंभं जहणो, केरिसं ? नवगुत्तीपंचभावणासहियंति, नवहिं गुत्तीहिं पंचहिं भावणाहिं सहियंति, तत्थ नवगुत्तीओ-" वसहिकहनिसिजेंदियकुद्दुतरपुत्वकीलिएपणीए । अइमायाहारविभूसणा य नव बंभगुत्तीओ॥१॥" भावणा पंच-"आहारगुत्ते अविभूसियप्पा, इत्थि न निज्झाइन संथवेजा। बुद्धे मुणी खुद्दकह न कुजा, धम्मणुप्पेही संधए बंभचेरं ॥१॥" क्षुद्राः स्त्रियः । पुणोऽवि केरिसं ? कामचउवीसरहियं दसहा वा अट्टहा
2ॐ445COctober
म अद्यारस १८, एवं शार" वसहिकहनिसिखदिर, इस्थि न नि महियंति, तत्थ न आहारगुत्ते आपणोऽवि केरिस ?
P
॥६८॥
Jain Education in
For Private Personal Use Only
ww.jainelibrary.org