________________
4564%
मानकधमेंपञ्चाशकचूर्णि।
तृतीयाणुव्रतातीचारा
AE%
अंतेण बीहिमाइणा घयाइणा वा पडिरूवं-सरिसं पलंजिमाइ वसाइ वा दवं जत्थ ववहारे स तप्पडिरूवो, अहवा सुवन्नकंकमकप्पूरमुत्ताहलादिसरिसेण जुत्तिसुवन्नकुंकुमकप्पूरमुत्ताहलाइणा दवेण जो ववहारो सो तप्पडिरूवववहारो तं बजेह । जओ एयाणि समायरंतो अतियरति तइयाणुव्वयं । अतियारभावणा य एवं-तेणाहडं काणकरण लोभदोसेण पण्णं गेहंतो चोरो होइ,जओ भणियं"चोरो चोरावगो मंती, भेयण्णु काणगकयी। अन्नदो ठाणदो चेव, चोरो सत्तविहो मतो ॥ १॥" ततो चोरियाकरणेण वयभंगो, वणिजमेव अहं करेमि न चोरियंति अणेण अज्झवसाएण य वयसावेक्खोत्तिकाउंन वयभंगो, अओ भंगाभंगरूवो अइयारो। तकरपओगो पुण जइवि चोरियं न करेमि, न कारवेमित्ति, एवं पडिवन्नवयस्स भंग एव, तहावि किं अहुणा तुम्हे निबावारा अच्छह ?, जह तुम्हाणं संबलगाई णत्थि तं अहं देमि, तुम्हेहिं आणियमोसस्स वा जइ विकायगो नत्थि तया अहं विक्कयं करिस्सामित्ति, एवंविहवयणेहिं चोरे वावारंतस्स सकप्पणाए चोरवावारणं परिहरंतस्स वयसावेक्खस्स अइयारोत्ति | विरुद्धरजाइक्कमो पुण जइवि नियसामिणा अणणुण्णायस्स परकडगदेसपवेसस्स 'सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहिं' एवं विहअदत्तादाणलक्खणजोगेणं तहा विरुद्धरजाइक्कमकारिणं चोरदंडजोगेणं अदत्तादाणरूवत्ताओ भंग एव, तहावि विरुद्धरजाइक्कम करेंतेण मए वणिजमेव कयं न पुण चोरियत्ति भावणाए वयसावेकखत्तणेण लोए य चोरो एसो एवंविहववएसाऽभावाओ अइयारोत्ति । उवलक्खणं च विरुद्धरजाइक्कमो तेण सदेसेवि जं वत्थाइ विक्कणिउं वा किणिउं वा निसिद्ध नियसामिणा तंपि इह दट्ठवं । तहा कूडतुलकुडमाणववहारो तप्पडिरूवववहारो य परवंचणेण परधणगहणाओ भंग एव, केवलं खत्तखणणाइगमेव अदत्तादाणं कूडतुलकूडमाणववहारतप्पडिरूवववहारा पुण वाणियगकला चेवत्ति, एवंविहनियकप्पणाए
NMCNESCAMARCHLOCALSCREECHOCAL
%
%
%
%
॥६७॥
CSCR
%
Jain Education intens
For Private Personal Use Only
w.jainelibrary.org