________________
श्रावकधर्म- पश्चाशक-11 चूर्णिः
दोष-गुणयतनाद्वाराणि
॥४४॥
विरागं गयस्स केवलनाणं समुप्पण्णं, ताएवि चेडीए विरागो, विभासा, अग्गमहिसीएवि, रणोऽवि पुणरावती जाया, विरागो विभामा, एवं ते चत्तारिवि केवली जाया, सिद्धा य, एवं असक्कारेण सामाइयं लब्भति । (११)
जइवि परमत्थेण कम्मखयाउ चेव सम्मत्ताइलाभो होइ, तहवि मिच्छत्तपरिहारो " दिढे सुयमणुभूए" एवमाईणि य कम्मखओवसमे कारणीभवंति, तेण मिच्छत्तपरिहाराईणिवि एत्थ निदंसियाणि, भणियं 'जह जायइ' ति दारं ।
संपयं 'दोसदारं, ' " संमत्तपरिभट्ठो जीवो दुक्खाण भायणं होई । नंदमणियारसेट्ठी दिर्सेतो रत्थ नायवो ॥१॥" अक्खरत्थो सुगमो, कहाणगं नायाधम्मकहासु। तहा "दसणविराहगाणं तल्लाभुकोसणंतकालाओ । तम्हा दंसणरयणं सवपयत्तेण रक्खेजा ॥१॥" एवमाइ दोसविभासा कायदा ।
इयाणि 'गुणदारं' भणइ, "संमत्तमि उ लद्धे ठड्याई नरयतिरियदाराई । दिवाणि माणुसाणि य मोक्खसुहाई सहीणाई ॥१॥ कुसमयसुईण महणं संमत्तं जस्स सुट्टियं हियए। तस्स जगुजोयकरं नाणं चरणं व भवमहणं ॥२॥" एवमाई संमत्तगुणा एत्थ वत्तव्वा ।
अहुणा 'जयंणादारं,' "लोइयतित्थे पुण हाणदाणपेसवणपिंडहणणाई । संकंतुवरागाइसु लोइयतवकरणमिच्चाइ ॥१॥" लोइयतित्थं गंगापयागाइ, तत्थ पहाणं धम्मबुद्धीए न काय, तहा दाणं धिज्जाइयाइणं, पेसवणं अढिगाईणं गंगाइसु, पिंडप्पयाणं मयजणगाइनिमित्तं, हुणणं अग्गीए तिलघयाईणं, आइसद्दाओ सूयगाइ घेप्पइ, संकंती उत्तरायणाइसु, उवरागोचंदसूरगहणं, लोइयतवकरणं वच्छवारसिमाइसु अगणिअपक्कभक्खणाई, आदिसद्दाओ-" धम्मग्गिविगवहिगणाहसाला
VIEWARA4%%%
॥४४॥
JainEducation
For Private Personel Use Only
Howw.jainelibrary.org