SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्म- पश्चाशक-11 चूर्णिः दोष-गुणयतनाद्वाराणि ॥४४॥ विरागं गयस्स केवलनाणं समुप्पण्णं, ताएवि चेडीए विरागो, विभासा, अग्गमहिसीएवि, रणोऽवि पुणरावती जाया, विरागो विभामा, एवं ते चत्तारिवि केवली जाया, सिद्धा य, एवं असक्कारेण सामाइयं लब्भति । (११) जइवि परमत्थेण कम्मखयाउ चेव सम्मत्ताइलाभो होइ, तहवि मिच्छत्तपरिहारो " दिढे सुयमणुभूए" एवमाईणि य कम्मखओवसमे कारणीभवंति, तेण मिच्छत्तपरिहाराईणिवि एत्थ निदंसियाणि, भणियं 'जह जायइ' ति दारं । संपयं 'दोसदारं, ' " संमत्तपरिभट्ठो जीवो दुक्खाण भायणं होई । नंदमणियारसेट्ठी दिर्सेतो रत्थ नायवो ॥१॥" अक्खरत्थो सुगमो, कहाणगं नायाधम्मकहासु। तहा "दसणविराहगाणं तल्लाभुकोसणंतकालाओ । तम्हा दंसणरयणं सवपयत्तेण रक्खेजा ॥१॥" एवमाइ दोसविभासा कायदा । इयाणि 'गुणदारं' भणइ, "संमत्तमि उ लद्धे ठड्याई नरयतिरियदाराई । दिवाणि माणुसाणि य मोक्खसुहाई सहीणाई ॥१॥ कुसमयसुईण महणं संमत्तं जस्स सुट्टियं हियए। तस्स जगुजोयकरं नाणं चरणं व भवमहणं ॥२॥" एवमाई संमत्तगुणा एत्थ वत्तव्वा । अहुणा 'जयंणादारं,' "लोइयतित्थे पुण हाणदाणपेसवणपिंडहणणाई । संकंतुवरागाइसु लोइयतवकरणमिच्चाइ ॥१॥" लोइयतित्थं गंगापयागाइ, तत्थ पहाणं धम्मबुद्धीए न काय, तहा दाणं धिज्जाइयाइणं, पेसवणं अढिगाईणं गंगाइसु, पिंडप्पयाणं मयजणगाइनिमित्तं, हुणणं अग्गीए तिलघयाईणं, आइसद्दाओ सूयगाइ घेप्पइ, संकंती उत्तरायणाइसु, उवरागोचंदसूरगहणं, लोइयतवकरणं वच्छवारसिमाइसु अगणिअपक्कभक्खणाई, आदिसद्दाओ-" धम्मग्गिविगवहिगणाहसाला VIEWARA4%%% ॥४४॥ JainEducation For Private Personel Use Only Howw.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy