SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ वल्कलचीरी श्रावकधर्मपश्चाशक चूर्णिः । ॥ २६ ॥ दारिया, तनिमित्तं उस्सयो. ण याणं कुमारं पणटुं, एत्थ मे अवराहं मरिसेहत्ति, रण्णा संदिट्ठा मणूसा जेहिं आसमे दिद्वपुत्वो कुमारो, तेहि य गएहिं पञ्चभियाणिओ निवेइयं च पियं, रण्णा परमप्पीतिमुबहतेण य बहुसहिओ सगिहमुवणीओ, सरिसकुलरूवजोवणगुणाण य रायकन्नागाण पाणिं गाहितो, कयरजसंविभागो य जहासुहमभिरमइ, रहिओ य चोरदिण्णं दवं विकिणंतो रायपुरिसेहिं चोरोत्ति गहिओ, वक्कलचीरिणा मोइओ, सोमचंदोऽवि आसमे कुमारं अपस्समाणो सोगसागरावगाढो पसण्णचंदसंपेसिएहिं नगरगयं वक्कलचीरी निवेदंतेहिं कहिंचि संठविओ, पुत्तमणुसंरतो अंधो जातो, रिसीहिं साणुकंपेहिं कयफलसंविभागो तत्थेव आसमे निवसति, गतेसु य बारससु वासेसु कुमारो अड्डरत्ते पडिविबुद्धो पितरं चिंतिउमारद्धो-किह मण्णे 'तातो मया णिग्घिणेण विणा अच्छातित्ति, पिउदंसणसमुस्सुगो पसण्णचंदसमी गंतूण विष्णवेइ-देव ! विसजेह मं, उकंठितोऽहं तायस्स, तेण भणियं-समयं बच्चामो, गता य आसमपयं, निवेइयं च रिसिणो-पसण्णचंदो पणमतित्ति, चलणोवगओ य णेण पाणिणा परामुट्ठो-पुत्त ! निरामओ सित्ति ?, वक्कलचीरी पुणो अवदासिओ, चिरकालधरियं च से बाहं मुयंतस्स उम्मिल्लाणि नयणाणि, पस्सति ते दोवि जणे, परमतुट्ठो, पुच्छइ य सत्वं गयं कालं, वकलचीरीवि कुमारो अतिगओ उडयं, परसामि ताव तायस्स तावसभंडयं अणुविक्खिजमाणं केरिसं जायंति ?, तं च उत्तरियतेण पडिलेहिउमारद्धो जतिविव पत्तं पायकेसरियाए, कत्थ मन्ने मया एरिसं करणं कयपुवंति विहिमणुसरंतस्स तदावरणकम्मक्खओवसमे पुवजातिसरणं संजा. यंति, सुमरती य देवमाणुस्सभवे सामन्नं च पुराकतं, संभरिऊण वेरग्गमग्गसमोतिण्णो, धम्मज्झाणविसयातीओ विसुज्झमाणपरिणामो य वितियसुक्कज्झाणभूमिमइक्कतो, निढवियमोहावरणविग्धो केवली जातो, निग्गओ य, परिकहिओ धम्मो जिण RECACAAAAAAA% V॥२६॥ Jain Education Int e d For Private & Personel Use Only Miww.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy