SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ चक्र श्रावकधर्मपश्चाशकचूर्णिः । दृष्टान्त: ICRON-SC-OCT-CE5 ॥१५४॥ चक्कत्ति दारं, इंदपुरं नगरं, इंददत्तो राया, तस्स इट्ठाण वराणं देवीणं बायीसं पुत्ता, अन्ने भणंति-"एक्काए चेव देवीए पुत्ता," राइणो पाणसमा, अन्ना एका य अमञ्चधूया, सा परं परिणतेण दिडेल्लिया, सा अन्नया कयाइ हाया समाणी अच्छइ, रण्णा दिट्ठा, का एसत्ति?, तेहिं भणियं-तुझं देवी एसा, ताहे सो ताए समं रत्तिं एकं वसिओ, सा य रिउण्हाया, तीसे गम्भो18 लग्गो, सा य अमच्चेण भणिएल्लिया-जया तब गम्भो आहूओ भवइ तया ममं साहेजासु, तीए तस्स कहितं दिवसो मुहुत्तो जं च रण्णएण उल्लवियं, तेण तं पत्तए लिहियं, सो सारवेति, णवण्हं मासाणं दारओ जाओ, तस्स दासचेडाणि तदिवसं जायाणि, तं. अग्गियओ, पवयओ, बहुलिया, सागरओ य, ताणि सहजायगाणि, तेण कलायरियस्स उवणीओ, तेण लेहाइयाइयाउ गणियप्पहाणाउ कलाउ पगाहिओ, जाहे ताउ गहेति आयरिओ ताहे ताणि तं कुटुंति पेल्लेंति य, पुवपरिसएणं ताणिति रो.ति, तेण ताणि ण चेव गणियाणि, गहियाउ कलाउ, ते अन्ने बावीसं कुमारा गाहिजंता त आयरियं पिट्ठति अवयणाणि य भणंति, जाहे ते आयरिओ पिट्टेति ताहे गंतूणं माऊगं साहंति, ताहे ताओ आयरियं खिसंति, कीस आहगसि तं, किं सुलभाणि पुत्तजम्माणि ? अओ ते न सिक्खिया, इओ य महुराए पवयी (जियसन) राया, तस्स निव्वुइ नाम दारिया, सा रणो अलंकिया उवणीया, राया भणति-जो तब रोयइ भत्तारो तं गेण्हाहि, ततो ताए भणियं जो भूरि वीरो विकंतो सो मम भत्ता होउ, सो पुण रजं देजा, ताहे सा बलवाहणं गहाय गया इंदपुरं नगरं, तत्थ इंददतस्स रन्नो बहवे पुत्ता, इंददत्तो तुट्ठो चिंतेति-गुणं अहं अन्नेहिंतो सइहितो लट्ठो जेणेसा आगया, तो णेण उस्सियपडायं णयरं कारिय, तत्य एकमि अक्खे अढ चक्काणि, तेसिं पुरओ धीउल्लिया, सा अच्छिमि विधियवा, तओ इंददत्तो राया सन्नद्धो निग्गओ सह पुत्तेहिं, सा 4445636456 CE ॥ १५४ ॥ JainEducationी For Private Personel Use Only Jww.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy