SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ L6 4-6464 श्रावकधर्मपञ्चाशकचूर्णिः । ॥१४१ ॥ -CC अण्णया सावत्थीए मुनिसुव्बतसामी तित्थकरो समोसरितो, परिसा णिग्गया, खंदओवि णिग्गतो, धम्म सोच्चा सावगो स्कन्दरिजातो, अण्णता सो पालकमरुओ दतत्ताए आगतो सावत्थीं णगरी, अत्थाणीमज्झे साधूण अवणं वदमाणो खंदएणं शिष्याणिप्पट्ठपसिणवागरणो कतो तप्पओसमावन्नो, तप्पभितिं चेव खंदकस्स छिद्दाणि चारपुरिसेहिं मग्गावेंतो विहरति, जाव है णामुखंदगो पंचहिं जणसएहिं कुमारोल्लग्गएहिं सद्धिं मुणिसुव्वयसामिसगासे पव्वइतो, बहुस्सुतो जातो, ताणि चेव से पंच दाहरणम् | सयाणि सीसत्ताए अणुण्णाताणि, अन्नता खंदओ सामि आपुच्छति-बच्चामि भगिणिसगासं, सामिणा भणियं-उवसग्गो 18 मारणंतिओ, भणति-आराहगा विराहगा?, सामिणा भणितं-सव्वे आराहगा तुम मोत्तुं, सो भणति-लट्ठ जति एत्तिआ आराहगा, गओ कुंभकारकडं, मरुएण जहि उजाणे ठिता तहिं आउहाणि नूमिताणि, राया बुग्गाहितोजधा एस कुमारो परीसहपरायीतो, एएण उवाएण तुमं मारेत्ता रजं गिहिहित्ति, जति ते विप्पच्चयो उजाणं पलोएहि, आयुधाणि पुल(णूम)इताणि दिवाणि, तं बंधिऊण तस्स चेव पुरोहियस्स समप्पितो, तेण सव्वे पुरिसजतेण पीलिता, तेहिं सम्म अहितासितं, केवलणाणं उप्पणं सिद्धा य, खंदओवि पासि धरितो लोहितचिरिकाहिं भरिजंतो, सव्वपच्छा जंते पीलितो णिदाणं काऊण अग्गिकुमारेहिं उबवण्णो, तंपि से स्यहरणं रुधिरलित्तं पुरिसहत्थोत्तिकाउं गिद्धेहिं (गहियं) पुरंदरजसाय पुरतो पडितं, सावि तदिवसं अधिति करेति, जहा-साहू ण दीसंति, तं च णाए दिटुं, पञ्चभिण्णातो य कंबलओ णिसेजाओ छिण्णाओ, ताए चेव दिण्णे, ततो णातं, जधा-ते मारिता, परिवंसितो राया पाव ! विणट्ठो सि, ताए चिंतितं पव्वयामि, देवेहिं मुणिसुब्बतसगासं णीता, तेणवि देवेण णगरं द8 सजणवदं, अजवि दंडगारणं पसिद्धं लोगम्मि, 18॥ १४१॥ RECE5- 755 CIRCRECOGESMSACANCIOCLOCAL Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy