________________
श्रावकधर्मবস্থায়
चूर्णिः
अणुव्रतगुणव्रतशिक्षाव्रतयोवधिकृतं भिन्नत्वम्
॥११७॥
WHESAKORMATROCHAKARMA
विणस्सइ, जम्हा एवं तम्हा एत्थ निच्चसरणादिगे पयचे बुद्धिमया अपमाओ उज्जमो होइ कायव्वो ॥३८॥ पुत्वभणियवयाणमेव कोई विसेसो भन्नइ
एत्थ उ सावगधम्मे पायमणुब्वयगुणव्वयाइं च | आवकहियाई सिक्खावयाई पुण इत्तराइंति ॥ ३९ ॥ ___एत्थत्ति पुत्वमणिए तुसद्दो विसेसं कहइ, तहाहि-जइधम्मे महत्वयाणि आवकहियाणि चेव भवंति, एत्थ पुण सावगधम्मे पायेण-बाहुल्लेणं अणुव्वयाणि गुणवयाणि य आवकहियाणि-जावजीवियाणि भवंति, पायगहणाओ पुण चाउम्मासाइका. लमाणेणवि भवंति, सिक्खावयाणि पुण इत्तराईति अप्पकालियाणि, तत्थ पइदिवसाणुढेयाणि सामाइयदेसावगासियाणि, पुणो पुणो उच्चारिजंतित्ति जं भणियं होइ, पोसहोववासअतिहिसंविभागा पुण पतिनिययदिवसाणुढेया, न पइदिणाणुढेया इति ॥ ३९ ॥ एवं बारसबिहेवि सावगधम्मे भणिए संलेहणाभणणे अवसरो, तत्थ भन्नइसंलेहणा य अंतेन निओगाजेण पव्वयइ कोई। तम्हा नो इह भणिया विहिसेसमिमस्स वोच्छामि ॥४०॥
संलेहणा-आगमपसिद्धा सा इह पगरणे न भणिया, केण कारणेण न भणिया ?, भन्नइ-अंते-जीवियावसाणे न निओगा-न अवस्संभावेण सावगस्स संलेहणा होड, कम्हा १, भन्ना-जेण कारणेण पब्वयह-पत्नजं पडिवजह कोईतहाविहपरिणामजुत्तो सावगो, तम्हा-तेण कारणेण नो-न चेव इह-सखित्तपगरणे भणिया, सा पुण इह संखित्तपगरणे सुत्ते अभणियावि उवओगिणित्तिकाउं भन्नइ
तत्थ ताव सावगेणं भवबल्लिकंदं कणगतरुविसनिधिसेसं सयलदुहणिहाणं सुगइमग्गपिहाणं पञ्चक्खिय तिविहंतिविहेण
RECEC%A
॥११७॥
in Educatan
i a
For Private & Personel Use Only
65
|www.jainelibrary.org