SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ भावकधर्म- पञ्चाशकचूर्णिः । मन सुंदरत्ति ?, आयरिओगयरपञ्चक्खाणभंगेवि सेमाइए वि मिच्छादुकणा असमि देशावकाशिकवतस्वरूपम् ॥९९॥ SHAREKACREAK सावजपञ्चक्खाणं सामाइयं, तत्थ य मणोदुप्पणिहाणयाइसु पञ्चक्खाणभंगाउ सामाइयस्स अभाव एव, पञ्चक्खाणभंगजणियं पायच्छित्तं च भवेजा, मणोदुप्पणिहाणं च दुप्परिहारं, मणसो अणवट्ठियत्ताउ, अओ सामाइयपडिबत्तिसगासाओ सामाइगअप्पडिवत्ती चेव सुंदरत्ति ?, आयरिओ आह-न एवं, जओ सामाइयं दुविहं तिविहेण पडिवन, तत्थ य मणेणं न करोमित्ति एवमाईणि छ पच्चक्खाणाणि, अओ एगयरपच्चक्खाणभंगेवि सेसपञ्चक्खाणसंभवाउ न सामाइयस्स सबहा अभावो, मिच्छादुक्कडेण मणोदुप्पणिहाणमेत्तस्स सुइसंभवाओ य, सबविरइसामाइए वि मिच्छादुक्कडेण मणोदुप्पणिहाणमेत्तस्स सुइअब्भुवगमाओ, जओ गुत्तिभंगे मिच्छामि दुक्कडं पायच्छित्तं मणियं, जओ आह-" बीओ असमिओमित्ति, कीस सहसा अगुत्तो वा" बीओ-अइयारो समिइगुत्तिमादिभंगरूवो अणुतावेण सुज्झतीत्यर्थः, अओ न पडिवत्तिसगासाउ अपडिवत्ती सुंदरत्ति, तहा-"साइयाराणुट्ठाणाओवि अम्भासओ कालेण निरइयाराणुट्ठाणं होइ"ति पुवायरिया भणंति ।। २६ ॥ एत्थ भावणा जहा-"धन्ना जीवेसु दयं करेंति धन्ना सुदिट्ठपरमत्था । जावजीवं जयणं करेंति एवं विचिंतेजा ॥१॥ कइया णु अहं दिक्खं जावजीवं जहडिओ समणो । निस्संगो विहरिस्सं एवं च मणेण चिंतेजा ॥२॥" एवमाइ । भणियं पढम सिक्खावयं । संपयं बीयं भन्नइदिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जं तु । परिमाणकरणमेयं अवरं खलु होइ विनेयं ॥ २७ ॥ दिसिव्वयं-पुखभणियं तंमि गहियस्स दिसिपरिमाणस्स-उड्डाइदिसिगमणमाणस्स दीहकालियस्स, इह-सिक्खावए पइदिणं-पइदिवसं निच्चमेव, उवलक्खणं च इमं अद्भपहरपहराईणं, जंतु-जं पुण परिमाणकरणं-संखित्ततरदिसिपरिमाण ROCHERCHESTOCOCAUSESSOCIENCEBOOK ॥९९॥ Jan Education in For Private Personel Use Only |www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy