________________
आवकधर्मपलाशक
चूर्णिः
॥। ८७ ।।
Jain Education In
४ विस ५ विसयं ( ६-१० ) ॥ १ ॥ एवं खु जंतपिल्लणकम्मं १ निलंछणं २ च दवदाणं ३ । सरदहतलायसोसं ४ असईपोसं च वज्जेज्जा ५ (११-१०) ||२|| " भावत्थो - आवस्सगचुन्नी अक्खरेहिं बुच्चड़ - " इंगालकमंति अंगारे काऊ विकिrs, तत्थ छण्हं जीवनिकायाणं वहो भवइ, तओ तन्न कप्पर, अहवा लोहकाराइ १, वणकम्मं-जं वर्ण fare aओ रुक्खे छिंदिउँ विकिणिऊग मुल्लेण जीवइ, एवं पत्ताईणिवि पडिसिद्धाणि भवंति २, सगडी कम्मं -सागडिगत्तेणं जीव, तत्थ गवाई वहबंधादयो दोसा भवंति ३, भाडीकम्मं-जं सरणं परभंड वहह, अन्नेसिं वा सगडबलीवद्दाईणि अप्पेह ४, फोडी कम्मं - उड्डत्तणं, अहवा हलेण जं भूमी फोडिअर ५, दंतवाणिअं - जं पुवमेव पुलिंदाणं मुलं देइ, दंता मम देजह, पच्छाते पुलिंदा हत्थिणो मारिंति, सिग्धं सो वाणियओ एहित्ति, एवं कम्मकराणं संखमुलं देइ, एवं चमराईणपि, पुवाणीए
कि ६, लक्खाणिअंपि एवं चेत्र, दोसो पुण तत्थ किमिया भवंति ७, रसवाणिज्जं - कलालत्तणं, तत्थ य सुराईहिं अणेगे दोसा मारणको सहाणो ८, केसवाणिजं जं दासीमाइ घेत्तृणं अन्नत्थ विकिणिज, एत्थचि अणेगे दोसा परवसित्तादयो ९, विसवाणिज्जं विसविक्किणणं, तं च न कप्पर, जओ तेण बहूणं जीवाण विराहणा होइ १०, जंतपिल्लणकम्मंतिलर्जतउच्छुताईहिं तिल उच्छुमाईणं पीलणं ११, निल्लंछणं - गवादीणं वद्वियकरणं १२, दव्वग्गिकम्मं-जं वणदवं देह खेत्तरक्खणनिनित्तं जहा उत्तरावहे, दड्डे पच्छा तरुणतिणमुट्ठेइत्ति, तत्थ य सत्तसयसहस्साण वहो होइ १३, सरदहतलाय[परि ]सोसणं-जं सरदहाईणि सोसेर, तत्थ य धन्नं वाविजह १४, असईपोसणं-जं जोणीपोसगा दासीओ पोसंति तासिं संबंधिणि भाडं गेव्हंति, जहा गोल्लविसएत्ति १५ । दिसिमेत्तपदरिसणं च एवं बहुसावजाणं कम्माणं, न पुण
For Private & Personal Use Only
कर्म तो द्वितीय
गुणवतस्य
पञ्चदशातिचाराः
॥ ८७ ॥
www.jainelibrary.org