SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ C श्रावकधर्मपञ्चाशकचूर्णिः । ॥श्रेष्ठि देवचन्द्र लालभाई-जैन-पुस्तकोद्धारे-ग्रन्थाङ्कः १०२ ।। आद्य(श्रावकधर्म)पश्चाशकचर्णेरुपोद्घातः। उपोद्: घातः । RECOREGISTRAC%AE%ACTERICA णमो वीयरायाणं । विदन्तु विद्वांसः-अयं ग्रन्थ आद्यपञ्चाशकचूर्णिः । भवविरहाकलाञ्छितग्रन्थप्रणेतृभिः श्रीहरिभद्रसूरिवरैरेकोनविंशति-पञ्चाशकरूपश्रीपञ्चाशकप्रकरणं प्रथितम् । प्रत्येकेषु पञ्चाशकेषु पञ्चाशत्पञ्चाशद्गाथाः । अतोऽस्य पञ्चाशकमिति नाम । तस्मादस्य पञ्चाशकस्यापि पञ्चाशद्गाथा । श्री अभयदेवसूरिभिः समस्तपञ्चाशकस्य वृत्तिर्विहिता । समूला सा वृत्तिः प्राक् श्री आगमोद्धारकैर्द्विः संपादिता । तन्मध्यगतमिदमाद्यपश्चाशकम् । एतस्मिन् पञ्चाशके श्रावकधर्म वक्तुं प्रतिज्ञातत्वादस्य पञ्चाशकस्य श्रावकधर्मपश्चाशकमित्यप्यभिधानं सुप्रथितम् । एतस्य श्रीयशोदेवसूरिभिश्चूर्णिः प्रणीता । अतोऽस्मिन्नुपोद्धाते-चूर्णः प्रणेतारः १, तेषां समयः २, तस्याः प्रयोजनं महत्त्वं च ३, तत्प्रतिपाद्या विषया ४ श्च निरूप्यन्ते । प्रणेतार:-" यद्यपि यशोदेवाभिधाना विपश्चित्प्रवरास्तस्यामेव शताब्द्यां ( द्वादशशताब्द्यां ) तस्यामेव विंशतिकायामनेके, एके पञ्चाशकर्यापथिकीचैत्यवन्दनबन्दनचूर्णिप्रत्याख्यानविवरणकाराः श्रीयशोदेवाः, अन्ये प्रमाणान्तरभावप्रणेतारो देवभद्रगुरुभ्रातरो यशोदेवाः, अपरे श्रीमुनिचन्द्रशिष्यमानदेवाचार्य शिष्या यशोदेवाः, परे तु पाक्षिकसूत्रवृत्यादिविधातारो यशोदेवा इत्येवमनेके संजाताः” इति नवपदवृहद्वत्तेरुपोद्घाते (५० १) श्रीआगमोद्धारकैः प्रतिपादितम् । अतोऽत्र के चूर्णेः प्रणेतारो यशोदेवा इति प्रश्नः! अतः तन्निराकरणे प्रशस्तिद्वयं विलोक्यते । COMMERCISORORSCRECROCRACROCHECRE HainEducation Inte For Private Personal use only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy