SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अहं धृतिरहं सिद्धिरहं (शांति ) २२८. २३ अहं न विस्मयं विप्रं (शल्य) ३८.४७ अहं नारायणो नाम (वन) १८९.४ १८६.४० ६४.४० अहं नारायणो नाम (वन) अहं निधनमासाद्य (शल्य) अहं पतीन्नातिशये (वन) २३३.३८ अहं पश्वादर्जुनमभ्य (उद्योग) २३.२७ अहं पारे समुद्रस्य (विरा) ६१.२७ अह पारे समुद्रस्य (उद्योग) १०७.५ अहं पार्थान् हनिष्यामि (भीम) ६७.६ अहं पुत्रो वरुणस्योत (वन) १३४.२४ अहं पुत्रो वरुणस्योत (वन) १३४.३१ अहं शहरो नाना ऋषि (आ) १०.७ अहं पूर्वमगस्त्येन क्रुद्धेन (वन) १६१.५० अहं पूर्वमहं पूर्व (द्रोण पूर्वमहं पूर्व (वन) ४५. ५ २.१२० अहं पूर्वमह पूर्वमित्य ( आ ) २१२-१६ पैलोथ कौन्तेय (अ) ७२.३ अहं प्रजापतिह्मा (वन) १८७.५२ अहं प्रजापतीनां च (आव) ४४.१२ Jain Education International अहं प्रजापतेः कन्या (वन) २२४.१ अहं प्रत्रजितेनेह भद्र (उद्योग) १७६.५ अहं प्रवेषये शिबिरं (सौप्तिक ) ८.८ अहं प्रसादजस्तस्यः (शांति) ३४२.१२८ अहं प्रेष्यश्च दासश्च (उद्योग) १४७.३६ अहं : शैव मत्स्य (वन) ३१३.२६ अहं वस्य वे भ्राता (वन) ११.२३ अहं मन्ये पूर्वमेोऽस्मि (आ) ६३.१७ अहं महाकुले जाता (उद्योग) १३४.१४ अहं मूर्धाभिषिक्तो हि (कर्ण) ३२.४६ अहंयाति खलु कृतवीर्य (आ) १५.१५ अहं योत्स्यामि भवतः (भीष्म) ४३.६६ अहं राजा च विप्रेन्द्र (अनु) १०.५८ अहं राज्ञः करिष्यामि (द्रोण) ११२.७४ अहं लक्ष्मीरहं भूतिः (शांति ) २२८.२२ अहं लोकहितार्थं वै (वन) अहं वनं गमिष्यामि (शल्य) ३१.५० अहं वने सर्वसती (वन) ५२.४६ बहवः पाण्डुपुत्रेभ्यस्त्रा (कर्ण) ७४. २७ अहं विचित्रवीर्यस्य द्वे (अनु) ४४.३८ १०५.२ श्रीमन्महाभारतम् श्लोकानुक्रमणी अहं विजानामि (शांति) २८४.२५ अहं विशिष्टः सर्वेषां (सभा) ६५.२८ अहं विष्णुरहं ब्रह्मा (वन) १८९.५ अहं वेगेन तं यान्तमद्राक्षं (आ) २३१.५ अहं वैकर्तनः कश्वित्र (द्रोण) ७४.१५ अहं वै कुरुभिर्योत्स्ये (विरा) ३८.४९ अहं वै कुरुभिर्योत्स्याम्य (विरा ) ४५.६ अहं वैश्वानरो भूत्वा (भीष्म) ३६.१४ अहं वे स्वां निधा (शांति ) २२५.२० अहं वो रक्षितेत्युक्त्वा (अनु) ६१.३३ अहं शकस्य शारथ्ये (कर्ण) ३५.४७ अहं शापे समुत्सृष्टे (आ) ३८.५ अहं शिवश्च सोमश्च (वन) बहं शृणोमि ते वाचं (विरा) २३ १६ अहं संवर्तकः सूर्यस्त्वहं (वन) १८९.१८ अह संस्तंभयिष्यामि (आश्व) १०.१३ अहं सखा महेन्द्रस्य (सभा) २६.१२ अहं स तक्षको ब्रह्मस्तं (आ) ४२.४० अहं स नागो विप्रर्षे (शांति) ३६१.९ अहं सर्वत्रगो ब्रह्मन् (शांति) २३९.४८ १८६.६ For Private Personal Use Only. अहं सर्वस्व प्रभावो मत्तः (उद्योग) ३४. ८ अहं सर्वान्महाराज (भीम) ९७.२९ अहं सार्थस्य नेता वे (वन) ६४.१२८ वसुदेवो वैदर्भ (वन) ६८.२८ अहं सेनाप्रणेता ते (शल्य) ७.५ अहं से रन्ध्रिवेषेण चरन्ती (विरा) २०.१ अहं सौभपतेः सेनामाथ (वन) १६.३१ अहं स्ववीर्यादुत्तीर्थं (वन) १४८.७ अहं हनिष्ये स्वशरीरमेव (कर्ण) ७०.२५ अहं हि किमो नाम (बा) ११८.२८ अहं हि ज्वलतां मध्ये (द्रोण) ११५.२५ बहं हि जीवसंज्ञातो (शांति ) ३३९.४७ अहं हि तपती नाम (बा) १७२.२६ अहं हि तं त्रिशता (कर्ण) ६७.१० अहं हितं वदाम्येत् (श्रन ) अहं हि तव दुर्द्धष (सभा) अहं हि तावत्सर्वेषां (आश्रम) अहं हि तुल्यः सर्वेषां (कर्ण) ३३.४३ अहं हि ते विनेष्यामि (उद्योग) १६.२७ अहं हि त्रिषु लोकेषु (आश्व) ५.१६ ३४.११ १५.५ ८. 대 ८९.२ महं हि तेनानुमतो (कर्ण) ७०.३१ बहं हि दिवि दिव्येन (वन) १८१.३३ अहं हि द्वारकायाश्च (वन) २१.१७ अहं हि पाण्डवान् (उद्योग) ४९.३१ अहं हि पाण्डवान् (उद्योग) ५८.१६ ब्रहं हि पितरः स्रष्टुं (शांति) ३४५.१८ अहं हि पुत्रशोकेन (शांति ) १३९.५९ अहं हि पूर्वी वयसा (आ) अहं हि ब्राह्मणः पूर्वमासं (बन ) २१५.२२ अहं हि भृशमापन्नस्त्व (शांति ) १३८.६९ अहं हि मनसा ध्याता (मा) १५५.११ अहं हि यन्ता बीभत्सो (उद्योग) ७७.१९ अहं हि वचनं त्वत्तः (उद्योग) १३६.१४ अहं हि विश्वकर्मा वै (समा) १.६ अहं हि संशयं प्राप्ता (उद्योग) १९०.१८ अहं हि सततं गोषु (विरा) ३.१० अहं हि समरे वीर गमितः (अनु) १.१२ अहं हि सर्पः प्रहित: (आ) २९.१० अहं हि सर्वयज्ञानां (भीष्म) ३३.२४ अहं हि सुन राज्यस्य (विरा) १४.४२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy