SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अहन्यहनि वध्यते । (वन) २०८.६ अहः पूर्व ततो रात्रि (आश्व) ४.२ अहं कर्णश्च शल्यश्च (द्रोण) १६०.४ अहं कर्ता हि सत्रस्य (अनु) ८५.१२० अहं कर्तेति चाप्य(शांति) ३२०.१०४ अहं कतति विदुर मा च(समा) ६४.७ कस्य कतोवाऽपि(शांति) ३५६. गई कामगमा बीर (आ) १५३.५ अहं कृतावलिप्तश्च (बा) १५८.११ अहं केसरिणः क्षेत्र (वन) १४७.२५ अहं ऋतुरहं यशः स्वधा(भीष्म)३३.१६ बहं खल्वपि समामे (विरा) ७१.२५ अहं गङ्गाजलुसुता(आ) १८.१८ भीमन्महाभारतम् ! लोकानुगमणी अहं पतात कर्णश्च (उद्योग) ५८.१२ अहं पैव हि यश्चान्यन् (वन) ५६.२ महं तु प्रेषितो राजन (वन) २५६.११ अहं त्वाऽनुगमिष्यमि (द्रोण) ३५.२२ अहं च तात कर्णश्च (उद्योग) ५८.१५ अहं जलं विमुञ्चामि (आ) ७८.४० अहं तु मन्ये तव नास्ति(वन) २६६.४ अहं स्वामनुजानामि (कर्ण) ७१.३१ अहं चतुर्षः शिष्यो वै(शांति) ३४०.२० अहं ज्यायानहं (समा) ६८.६७ अहं तुं यलमास्थय (द्रोण) १६०.११ अहं त्वामानुजानामि वीर्येण(आ)७२.३६ अहं च तेऽनुयास्यामि (भीष्म) ५०.३५ अहं ज्येष्टा धर्मपत्नी (आ) १२५.२३ अहं तु राशः सुरस्थस्य (वन) २६५.६ अहं त्वामनुपश्यामि (शांति) ३२६.५० अहं च ते स्वस्त्ययनं (वन) ११४.२५ अहं ततो नकुलोऽनन्तरं (आ) ११. अहं तु विस्मयं विप्र (वन) ८३.१२४ अहं त्वा प्रवेक्ष्यामि(शांति) १३८.७४ अहं चत्क्षत्रियो जातो(उद्योग) १४६.६ अहं तत्रास राजन् (मनु) १०१.६ अहं तु सर्वलोकश्य (योग) ७३.२६ अहं त्वामनुयास्यामि(भीष्म) १०८.५२ अहं च त्वं च नृपते (शांति) १०४.१९ अहं तथैवं खल (उद्योग) ४८.१०१ अहं तु सोमकान् (भीष्म) १८.१९ अहं त्वामनुयास्यामि (सौप्तिक) ४.३ अहं च त्वं च ये चान्ये (शांति)२२७.३९ मई तंजीव (सौप्तिक) १. अहं ते कथायिष्यामि (अन) १३६.८ महत्वामभिजानामि (शांति) १५६.७ अहं च त्वाऽनुषा (उद्योग) १४०.२४ महं तं नृपति गत्वा (आ) ४२.४१ अहं ते दयितं पुत्रं (शांति) ३१.२१ अहं त्वां मोक्षयिष्यामि (बा) ५४.१५ अहं च त्वाऽभिजानामि(शांति) ५०.२७ अहं तमभिजानामि (आ) २३१.११ अहं ते रक्षणं युद्धे (भीष्म) १०८५६ अहं त्विमं जलनिधि (वन) २८३.३० अहं च पर्वतश्चैव (शांति) ३१.४ अहं तव पितुः पुत्र भ्राता (आ) ५४.२ तव पिता पधात अहं ते संग्रहीष्णमि (विरा) ४५.१८ अहं दातस्मि रत्नानां (सभा) ५९२० अहं च पूजयिष्ये त्वां(शांति) १३८.१३१ तस्य भविष्यामि(उद्योग) ८.४४ अहं ते सर्वमाख्यस्ये (उद्योग) १८.५ अहं दानं प्रसंपामि (अनु) १२२.५ अहच प्रीयमाणन (आश्च ५२.२१ अहं तात सहस्रांशुः (वन) ३००.२२ अहं त्वचक्षुः कार्यन्या (आ) १.१४५ अहं दासीसहस्रन दासी(आ) ८०.२२ अहं च व: प्रदास्यामि(वन) २३०.२३ अहं तु कीतिमेतेषां (भीष्म) २.१३ अहं त्वद्भरणाशक्ता (आ) १०४.३१ अहं दुरापो दुर्धर्षो दमन:(विरा)४.२१ अहं च संशय प्राप्तः (वन) २९७.९२ बहं तु तद्विजानामि (सभा) ४८.१७ अहं त्वनेन नागेन्द्र (शांति) ६५६.१५ अहं दुर्योधनं हन्ता कर्ण (सभा) ७७.२६ अहं च सह सोदयः (सभा) ४८.१२ अहं तु तान् कुरुवृष (द्रोण) २.१५ अहं त्वभिदतः सर्वे (वन) २४७.१२ बहं द्रोणः कृपो द्रौषि (भीष्य) ९५.१३ अहं चान्ये च राजानो(उद्योग) १४३.४५ अहं तु तात्पश्यामि(शांति) २६१.१४ अहं त्वया चात्म (शांति) १०६.२४ बह द्रोणं हनिष्यामि (वन) १२.१३४ अहं चाप्यानिविष्रो व(वन) १६५.२४ अहं तु दुर्बलोज्येभ्यो(शांति) १५६.१७ अहं त्वयि ममत्वं च(शांति) १६०.२० अहं द्रोणाच अल्यश्च (भीष्य) ११.२ अहं चाप्येवमेवेनं (आ) ७४.११७ अहं तु पुत्रो भगवन् (आश्रम) ४.८ अहं त्ववध्यो मम चापि(कर्ण) ८८.२२ अर्ह द्रोणान्तकः पार्थ (भीष्म) ५०.३७ अहं चैव क्षणेनैव (उद्योग) १५६.२० अहं तु प्रहृते पूर्व (विरा) ५८.१९ अहं त्वां दर्शमादेव (अनु) ११५.२ अहं धनुष्मान्ससुरा (कर्ण) ७४.५५ बगरमंडाबाहो मनः आश्व) ५१.४६ वाचा रोगी १२.२६ जानामिन १२. बहुं च तत्करिष्यामि (उद्योग) ८२.४६ अहं च तत्करिष्यामि(द्रोण) ८३.२४ अहं च तव माता च (वन) ६६.१४ Jan Education Intersalon For Private Personal use only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy