SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महामारतम् ।। श्लोकानुक्मणी वत्रस्य तु महाराज (शांति) २८२.१ वृथा शूरा न गर्जन्ति (द्रोण) १५८.३० वृद्धानां व वतां तात (अनु) ७७.१० वृद्धो भवान्ब्रह्मचारी (आ)४५.१२ वृषभस्यास्थितो रुद्रो (कर्ण) ३४.१०४ वत्रस्य सततः कुद्धो (आश्व) ११.६ वृथा सन्तर्पितो वह्निः(आश्रम) ३८.११ वृद्धाना भारतप्तानों (अनु) १६२.३८ वृद्धो भीष्मः शान्तनवः (उद्योग)४८.१०६ वृषभं ये प्रयच्छन्ति (अनु) ७८.१५ वत्र विनिहतं दृष्ट्वा (शांति) २८२.१० वृद्धः किल समुद्रान्ते (सभा) ४१.३१ वृद्धानुशासने तात (विरा) २८.१२ वृद्धोऽस्मि बीराशु भृशं (कर्ण) ८३.६ वृषभानपि जानामि राजन (विरा३.१२ वत्र हत्वा देवराट् (अनु) १.३२ वृद्धक्षत्रः सैन्धवस्य(द्रोण) १४६.१०६ वृद्धानुशासने युक्ताः (विरा)२८.६ वृद्धो ह्यहं वै परिहार (विरा) ११.७ वृषभकादशफलं लभते (वन) ५.१२ वत्रण परमार्थज्ञ दृष्ट्वा (शांति)२८०.६५ वृद्धक्षत्रस्य दायाद(द्रोण) १४.६७ वृद्धा नोपासिताश्चैव (शल्य) ६१.४६ वृद्धौ च तो महेष्वासो (कर्ण) १०.२५ वृषभो वृषभस्येव (कर्ण) वृत्रण पृथिवी व्याप्ता(आश्व) ११.७ वृद्धगार्यों महातेजा (अनु) १२५.७७ वृद्धान्तभिभवेज्जातु (अनु) १६२.४६ वृद्धौ च मातापितरो (कर्ण) ६६.४० वष २.४६ वृद्धा च मातापितरा (कण) ६६.४० वृषरूपधरं साक्षात् (अनु) १४.२४० माक्षात । वृथाग्निना समायुक्तो(आश्रम)३८.१६ बुद्धः परमधर्मात्मा (आ) १०२.८ वृद्धानपृष्ट्वा संदेहं (कर्ण) ६६.५४ वृक्षो विराटद्र पदी (उद्योग) ४८.३५ वषरूपं समास्थाय (कर्ण) ३४.१०३ वधाग्निना समायोगो(आश्रम) ३८.१४ बद्धप्रज्ञः पूण्यमेव (उद्योग) ३५.६३ वृद्धान्बन्दी वादविदो (बन) १३३.१८ वृद्धी हि शोचितव्यं (आश्व) १.२० वषलो ब्राह्मणी गत्वा (अन) Pet थाचारसमारम्भः प्रेत्य(वन) १६२.८ वृद्धवालधन रक्ष्यमन्धस्य(अनु)६१.२५ वृद्धाय भारतप्ताय (अनु) १०४.२६ वृद्धा कृषिवणिक्वेन (शांति) ६२.६ वृषसेनः कर्णसुतः (द्रोण) MEE वृथा जन्मानि चत्वारि (वन) २००.४ बुद्धबालातुर (शांति) २४३.१५ वृद्धावमन्तुः पुरुषस्य(कर्ण) ७०.४५ वृन्दारकः सुहस्तश्च (द्रोण) १२७.३५ वृषसेनस्ततो राजन् (होण) १६८.१६ वृथादारान्न गच्छन्ति (अनु) १५७.११ वद्धयोरन्धर्योदृष्टि(वन) २६७.८९ वृद्धाः स्त्रियो याश्च (उद्योग) ३०.३२ वृन्दारकं कुरुमध्येष्व(उद्योग) ३०.२७ वृषसेनस्तु संक्रुद्धो (द्रोण) १६८.१५ वृथा पशुसमालभं नैव (शांति) ३४.२८ बुद्धरूपोऽसि चाण्डाल (अनु) १०१.३ वृद्धिक्षयों च विज्ञ यो (आश्रम) ६.६ वृन्दारको ललित्यश्च (द्रोण) ३७.२६ वृषसेन महावीर्य शकुनि(गल्य) १४.३२ वृथा पाकेन राजर्षे (वन) २६३.३२ वृद्धस्यास्य पत पुत्रा (स्त्री) १५.२१ वृद्धिः प्रभावस्तेजश्च (उद्योग) ३७.४१ वृषकस्य हयान् सूतं (द्रोण) ३०.४ वृषसेन हतं दृष्ट्वा (कर्ण) ८७.१ वृथामरणसहश्च वृथा (वन) १५७.२४ वृद्ध' च भारताचार्य (सभा) ४४.१७ वृद्धि दृष्ट्वा समुद्राणां (शांति)३०१.४८ वृषणः शङ्करो नित्यं (अनु) १७.८३ वृषसेनाय सौभद्रं (उद्योग) १६४.६ वृथामांसं न खादेत(अनु), १०४.३० वृद्ध' च हतपुत्रं च (आश्रम) १०.३ वृद्ध भ्य एवेह मति (वन) १३३.१० वृषदेण च शलन्द्र(द्राण) ८०.३३ वृषसेने च धर्मज्ञ (शांति) वथामांसं न भुजीत (अनु) १४३.३० वद्ध राष्ट्र' क्षत्रियस्य (शांति) ७३.८ पद्ध: काश्यपगौतम (अनु) १५०.७६१ वृषध्वजाय मण्डाय (द्रोण) ८०.६० वृषसेनो रषस्तेऽश्य(उद्योग) १६७.२३ वृधामास समश्नातु (अनु) ९४.२४ बुद्ध बद्धगुणै' क्तं (द्रोण) १५७.१७ वृद्ध द्विजातिभिगुप्ता(उद्योग) १७५.३ पु वृषपर्वैव तद्वद शको (आ) ७८.३० वृषाकपिश्च शम्भुश्च (अनु) १५०:१३ नामांसाशनश्चास्तु (अनु) ६३.१२१ वृद्धा पर्यकुमासीना (अनु) १६.७२ वृद्ध संमन्य सद्भिश्च(वन) १५०.३८ वृषभस्कन्धविक्रान्तो (द्रोण) १२०.६ वषाङ्क वृषभोदारं वृषभं (द्रोण)२०२.४० वृथामास वृथापुण्टा (आ) १५४.२६ बना प्रजितां चैव (अन) १०४.१३२ बरो ज्ञातिस्थता मित्र (अन)१०४.११३ वृषभस्तु महाराज (भाष्म) ०.४७ वृषाभिप्रयुक्ता तु(अनु) १३.७८ बथारंभा हि ये केचिद(आश्व)३६.१६ वृद्धानामिव सत्वाना (शांति) ९०.१३ वटोपसेवा दानं च (शांति) ५६.१४२ वृषभस्यास्य निनदं (कर्ण) ३४.६७ वृषादभिप्रपुफ्सैषा निहता(अन) १३.१४१ Jain Education Intersalon For Private Personal Use Only www.alinelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy